________________ 478 ] [ श्रीमदागमसुधासिन्धु : तृतीयो विभागः / / अथ चतुर्दशमशतके उन्मादाभिधः द्वितीयोद्देशकः॥ कतिविहे णं भंते ! उम्मादे पराणत्ते ?, गोयमा ! दुविहे उम्मादे पराणत्ते, तंजहा-जक्खावेसे य मोहणिजस्स य कम्मस्त उदएणं, तत्थ णं जे से जक्खाएसे से णं सुहवेयणतराए चेव सुहविमोयणतराए चेव, तत्थ णं जे से मोहणिजस्स कम्मस्स उदएणं से णं दुहवेयणतराए चेव दुहविमोयणतराए चेव 1 / नेरइयाणं भंते ! कतिविहे उम्मादे पराणत्ते ?, गोयमा ! दुविहे उम्मादे पराणत्ते, तंजहा-जक्खावेसे य मोहणिजस्स य कम्मस्स उदएणं 2 / से केण?णं भंते ! एवं वुच्चइ नेरइयाणं दुविहे उम्मादे पराणत्ते, तंजहा-जक्खावेसे य मोहणिजस्स जाव उदएणं ?, गोयमा ! देवे वा से असुभे पोग्गले पक्खिवेजा, से णं तेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मादं पाउणेजा, मोहणिजस्स वा कम्मस्स उदएणं मोहणिज्जं उम्मायं पाउणेजा, से तेण?णं जाव उम्माए 3 / असुरकुमाराणं भंते ! कतिविहे उम्मादे पराणत्ते ?, एवं जहेव नेरइयाणं, नवरं देवे वा से महिड्डीयतराए असुभे पोग्गले पक्खिवेजा से णं तेसिं असुभाणं पोग्गलाणं पविखवणयाए जक्खाएसं उम्मादं पाउणेजा मोहणिजस्स वा सेसं तं चेब, से तेण?णं जाव उदएणं 4 / एवं जाव थणियकुमाराणं, पुढविकाइयाणं जाव मणुस्साणं एएसि जहा नेरइयाणं, वाणमंतरजोइसवेमाणियाणं जहा असुरकुमाराणं 5 // सूत्रं 503 // अस्थि णं भंते ! पजन्ने कालवासी वुट्टिकायं पकरेंति ?, हंता अत्थि 1 / जाहे णं भंते ! सक्के देविंदे देवराया वुट्टिकायं काउकामे भवति से कहमियाणिं पकरेति ?, गोयमा ! ताहे चेव णं से सक्के देविंदे देवराया अभितरपरिसए देवे सदावेति, तए णं ते अभितरपरिसगा देवा सदाविया समाणा मज्झिमपरिसए देवे सदावेंति, तए णं ते मझिमपरिसगा देवा सदाविया समाणा बाहिरपरिसए देवे सदावेंति, तए णं ते बाहिरपरिसगा देवा सदाविया समाणा बाहिरं बाहिरगा देवा संहावेंति,