________________ श्रीमद्व्याख्याप्रनप्ति(श्रीमद्भगवति) :: शतकं 24 :: उद्दे शकः 21 / / 701 सणंकुमारे ठिती चउगुणिया अट्ठावीसं सागरोवमा भवंति, माहिदे ताणि चेव सातिरेगाणि, बम्हलोए चत्तालीसं लंतए छप्पन्नं महासुक्के अट्ठसर्टि महस्सारे बावत्तरि सागरोवमाई एसा उक्कोसा ठिती भाणियब्वा जहन्नट्ठितिपि चउ गुणज्जा 1, 14 / पाणयदेवे णं भंते ! जे भविए मणुस्सेसु उववजित्तए से णं भंते! केवतिकालं उववज्जति? गोयमा !जहन्नेणं वास हुत्तट्टितिएसु उव. वजंति उक्कोसेणं पुवकोडीठितीएसु 15 / ते णं भंते ! एवं जहेव सहस्सारदेवाणं वत्तव्वया नवरं योगाहणा ठिई अणुबंधो य जाणेजा, सेसं तं चेव, भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं छ भवग्गहणाई, कालादेसेगां जहन्नेणं अट्ठारस सागरोवमाई वासपुहुत्तमभहियाई उक्कोसेणं सत्तावन्नं मागरोवमाई तिहिं पुव्वकोडीहिं अमहियाई एवतियं कालं जाव करेजा, एवं णववि. गमा, नवरं ठिति श्रणुबंध संवेहं च जाणेजा, एवं जाव अच्चुयदेवो, नवरं ठिति अणुबंधं संवेहं च जाणेज्जा, पाणयदेवस्स ठिती तिगुणिया सर्टि सागरोवमाई, धारणगस्स तेवढि सागरोवमाई, अच्चुयदेवस्स छावहिँ सागरोवमाई 16 / जइ कप्पातीत-वेमाणियदेवेहितो उववज्जति किं गेवेजकप्पातीतदेवेहिंतो उववज्जति अणुत्तरोववातियकप्पातीतदेवेहितो उववज्जति ?, गोयमा ! गेवेजकप्पातीतदेवेहितो उववज्जति अणुत्तरोववातियकप्पातीतदेवेहितो उववज्जति 17 / जइ गेवेजकप्पातीतदवेहितो उववजंति किं हिट्ठिमरगेविजगकप्पातीत जाव उवरिमरगेवेज्जकप्पातीतदेवेहितो उववज्जंति?, गोयमा ! हिटिमरगेवेज जाव उवरिम 2 गेवेजगकप्पातीतदेवेहितो उववज्जति 18 / गेवेजदेवे णं भंते !जे भविए मणुम्सेसु उववजित्तए से णं भंते ! केवतिकालं उववज्जति ?, गोयमा ! जहरणेणं वासपुहुत्तठितीएसु उक्कोसेणं पुव्वकोडी अवसेसं जहा आणयदेवस्स वत्तव्वया नवरं योगाहणा, गोयमा ! एगे भवधारणिज्जे सरीरए से जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं दो रयणीयो, संठाणं, गोयमा ! एगे भवधारणिज्जे