________________ 700 ] [ श्रीमदागमसुधासिन्धुः :: तृतीयो विभागः संखेजा उववज्जंति, जाहे अप्पणा जहन्नकालट्ठितियो भवति ताहे पदमगमए अज्झवसाणा पसत्थावि अप्पसत्थावि बितियगमए अप्पसत्था ततियगमए पसत्था भवंति सेसं तं चेव निरवसेसं 1, 7 / जइ अाउक्काइए एवं याउकाइयाणवि, एवं वणस्सइकाइयाणवि, एवं जाव चउरिंदियाणवि, असन्नि--पंचिंदियतिरिक्खजोणिय-सन्निपंचिंदिय-तिरिक्खजोणिय-असन्निमणुस्ससन्निमाणुस्साण य एते सव्वेवि जहा पंचिंदियतिरिक्खजोणियउद्दे सए तहेव भाणियबा, नवरं एयाणि चेव परिमाण-अज्झवसाण-णाणत्ताणि जाणिजा पुढविकाइयस्स एत्थ चेव उद्देसए भणियाणि सेसं तहेव निरवसेसं = / जइ देवेहितो उववज्जति किं भवणवासिदेवेहितो उववज्जति वाणमंतरदेवेहितो उववज्जति जोइसियदेवेहिंतो उववज्जति वेमाणियदेवेहिंतो उववज्जति ?, गोयमा ! भवणवासि जाव वेमाणियदेवेहितो उववज्जति 1 / जइ भवणवासिदेवेहिंतो उववज्जति किं असुर जाव थणियकुमारदेवेहितो उवव जंति ?, गोयमा ! असुर जाव थणियकुमारदेवेहितो उववज्जंति 10 / यसुरकुमारे णं भंते! जे भविए मणुस्सेसु उववजित्तए से णं भंते ! केवतिकालं उबवज्जंति ?, गोयमा! जहराणेणं मासपुहुत्तट्ठितिएसु उक्कोसेणं पुवकोडियाउएसु उववज्जति 11 / एवं जब्चेव पंचिंदिय-तिरिवख. जोणिउद्देसए वत्तवया सच्चेव एस्थवि भाणियव्या, नवरं जहा तहि जहन्नगं अंतोमुहुत्तठितीएसु तहा इहं मासपुहुत्तट्टिईएसु, परिमाणं जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा उववज्जंति, सेसं तं चेव, एवं जाव ईसाणदेवोत्ति 12 / एयाणि चेव णाणत्ताणि सणंकुमारादीया जाव सहस्सारोत्ति जहेव पंचिंदियतिरिवखजोणिउद्देसए, नवरं परिमाणं जहराणेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उववज्जंति, उववायो - जहन्नेणं वासपहुत्तट्टितीएसु उक्कोसेणं पुवकोडी श्राउएसु उववज्जति, सेसं तं चेव संवेहं वासपहृत्तं पुव्वकोडीसु करेजा 13