________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र :: शतकं 24 :: उद्देशकः 21 ] [ 666 // अथ चतुर्विंशतितमशतके एकविंशतितमोद्देशकः // मणुस्सा णं भंते ! कयोहिंतो उववज्जंति ? किं नेरइएहितो उववज्जंति जाव देवेहिंतो उववज्जति ?. गोयमा ! ोरइएहितोवि उववज्जति जाव देवेहिंतोवि उववज्जति 1 / एवं उववायो जहा पंचिंदिय-तिरिक्खजोणिउद्देसए जाव तमापुढविनेरइएहितोवि उववज्जति णो अहेसत्तमपुढविनेरइएहितो उववज्जति 2 / रयणप्पभपुढविनेरइए णं भंते ! जे भविए मणुस्सेसु उववज्जंति से णं भंते ! केवतिकालं उववज्जति ?, गोयमा ! जहराणेणं मासपुहत्तद्वितीएसु उक्कोसेणं पुवकोडीअाउएसु अवसेसा वत्तव्वया जहा पंचिंदियतिरिक्खजोणिउद्दसए, उववज्जंतस्स तहेव नवरं परिमाणे जहरणेणं एको वा दो वा तिन्नि वा उकोसेणं संखेजा उववज्जंति, जहा तहिं अंतोमुहुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेजा सेसं तं चेव 1, 3 / जहा रयणप्पभाएवि वत्तव्वया तहा सकरप्पभाएवि वत्तव्वया, नवरं जहन्नेणं वासपुहुत्तट्टिइएसु उक्कोसेणं पुव्वकोडि, श्रोगाहणा लेस्साणाण-ट्ठिति-अणुबंधसंवेहं णाणत्तं च जाणेज्जा जहेव तिरिक्खजोणियउद्दसए एवं जाव तमापुढविनेरइए 1, 4 / जइ तिरिक्खजोणिएहितो उववज्जति किं एगिदिय-तिरिक्खजोणिएहिंतो उववज्जंति जाव पंचिंदिय-तिरिक्खजोगिएहिं उववज्जति ?, गोयमा! एगिदिय-तिरिक्खजोणिए भेदो जहा पंचिंदियतिरिक्खजोणिउद्दसए नवरं तेउवाऊ पडिसेहेयव्वा 5 / सेसं तं चेव जाव पुढविक्काइए णं भंते ! जे भविए मणुस्सेसु उववजित्तए से णं भंते ! केवति कालं उववजंति ?, गोयमा ! जहन्नेणं अंतोमुहुत्तट्ठितिएसु उक्कोसेणं पुब्वकोडीग्राउएसु उववज्जति 6 / ते णं भंते / जीवा एवं जच्चेव पंचिंदिय-तिरिक्खजोणिएसु उववजमाणस्स पुदविकाइयस्स वत्तव्वया सा चेव इहवि उववजमाणस्स भाणियव्वा गवसुवि गमएसु, नवरं ततियछट्टणवमेसु गमएसु परिमाणं जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं