SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 698 ] __ [ श्रीमदागमसुधासिन्धुः :: तृतीयो विभागः सव्वत्थ जाणेज्जा 1, 45 / नागकुमारा णं भंते ! जे भविए एस चेव वत्तब्बया नवरं ठिति संवेधं च जाणेजा एवं जाव थणियकुमारे 1, 46 / जइ वाणमंतरे किं पिसाय तहेव जाव वाणमंतरे णं भंते ! जे भविए पंचिं. दियतिरिक्खजोणिएसु एवं चेव नवरं ठिति संवेहं च जाणेजा 1, 47 / जइ जोतिसिय उववायो तहेव जाव जोतिसिए णं भंते ! जे भविए पंचिंदियतिरिक्ख जोणिएसु एस चेव यत्तव्वया जहा पुढविकाइयउद्दे सए भवग्गहणाई णवसुवि गमएसु अट्ट" जाव कालादेसेणं जहन्नेणं अट्ठभागपलियोवमं अंतोमुहुत्तमभहियं उनकोसेणं चत्तारि पलियोवमाई चरहिं पुवकोडीहिं चउहि य वासासयसहस्सेहिं अभहियाई एवतियं कालं जाव करेजा, एवं नवसुवि गमएसु नवरं ठिति संवेहं च जाणेजा 1, 48 | जइ वेमाणियदेवेहितो उववज्जंति किं कप्पोरगदेवेहितो उववज्जति कप्पातीतवेमाणियदेवेहितो उंववज्जति ?, गोयमा ! कप्पोवगवेमाणियदेवेहितो उववज्जति नो कप्पातीतवेमाणियदेवेहितो उववज्जति 41 / जइ कप्पोवग जाव सहस्सारकप्पो. वगवेमाणियदेवेहितोवि उववज्जति नो प्राणय जाव [ग्रन्थाग्रं 13000] णो अच्चुयकप्पोवगवेमाणियदेवेहितो उबवज्जति 50 / सोहम्मदेवे णं भंते ! जे भविष पंचिंदियतिरिक्खजोणिएसु उववजित्तय से णं मंते ! केवतिकालं उववजंति ?, गोयमा ! जहराणेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडीग्राउएसु सेसं जहेब पुढविक्काइयउद्दे सए नवसवि गमएसु नवरं नवसुवि गमएस जहन्नेणं दो भवग्गहणाई उक्कोसेण अट्ठ भवंग्गहणाई ठिति कालादेसं च जाणिजा 51 / एवं इसाणदेवेवि, एवं एएणं कमेणं अवसेसावि जाव सहस्सारदेवेसु उववाएयव्वा नवरं प्रोगाहणा जहा योगाहणासंठाणे, लेस्सा सणंकुमारमाहिंदवंभलोएमु एगा पम्हलेस्सा सेसाणं एगा सुक्कलेस्सा, वेदे नो इत्थिवेदगा पुरिसवेदगा णो नपुंसगवेदगा, ग्राउअणुबंधा जहा ठितिपदे सेसं जहेव ईसाणमाणं कायसंवेहं च जाणेजा 52 / सेवं भंते ! 2 त्ति जाव विहरइ 53 / / सूत्रं 711 // 24 शते वीसतिमो // 24-20 //
SR No.004364
Book TitleAgam Sudha Sindhu Part 03
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy