________________ Ir 684 ] . : / श्रीमदागमसुधासिन्धु / / तृतीयो विभागः स्सेहितो उववजंति, जइ संखेजवासाउय-सन्निमणुस्सेहितो उववज्जंति किं पजत्तसंखेज्जवासाउय-सन्निमणुस्सेहितो उबवज्जति अपजत्त-संखेजवासाउयसन्निमणुस्सेहितो उववज्जति ?, गोयमा ! पजत्तसंखेजवासाउय-सन्निमगुस्सेहिंतो उववज्जंति अपजत्तसंखेज्जवासाउय-सन्त्रिमणुस्सेहितो उववज्जति 3 / सन्निमणुस्से णं भंते ! जे भविए पुढविकाइएसु उववज्जंति से णं भंते ! केवतिकालं उववज्जति ? गोयमा! जहराणेणं अंतोमुहत्तं उक्कोसेणं बावीसं वाससहस्स ठितीएसु 4 / ते णं भंते ! जीवा एवं जहेव रयणप्पभाए उववज्जमाणस्स तहेव तिसुवि गमएसु लद्धी नवरं थोगाहणा जहराणेणं अंगुलस्स असंखेजइभागं उक्कोसेणं पंचधणुसयाई ठिती जहराणेणं अंतोमुहुत्ते उक्कोसेणं पुवकोडी एवं अणुबंधो सवेहो नवसु गमएसु जहेब सन्निपंचिदियस्स मझिल्लएसु तिसु गमएसु लद्धी जहेव सन्निपंचिंदियस्म सेसं तं चेव निरवसेसं, पच्छिल्ला तिन्नि गमगा जहा एयस्स चेव श्रोहिया गमगा नवरं योगाहणां जहराणेणं पंचधणुसयाई उक्कोसेणं पंच धणुसयाई ठिती अणुबंधो जहराणेणं पुवकोडी उक्कोसेणवि पुवकोडी, सेसं तहेव नवरं पच्छिल्लएसु गमएसु संखेजा उववज्जति नो असंखेजा उववति 5 / जइ देवेहितो उववज्जंति किं भवणवासिदेवेहितो उपवज्जति वाणमंतरदेवेहिंतो उववज्जति जोइसियदेवेहितो उववज्जति वेमाणियदेवेहितो उववज्जति?. गोयमा ! भवणवासिदेवेहितोवि उववज्जंति जाव वेमाणियदेवेहितोवि उववज्जंति, 6 / जइ भवणवासिदेवेहिंतो उववज्जति किं असुरकुमारभवणवासिदेवेहिंतो उबवज्जति जाव थणियकुमारभवणवासिदेवेहितो उपवज्जति ?. गोयमा ! असुरकुमारभवणवासिदेवेहितो उक्वज्जति जाव थणियकुमारभवणवासिदेवेहितो उववज्जति 7 / असुरकुमारे णं भंते ! जे भविए पुढविकाइएसु उववजित्तए से णं भंते ! केवतिकालं ?, गोयमा ! जहन्नेणं घेतो. मुहुत्तं उकोसेणं बावीसं वाससहस्साइंठिती 8 / ते णं भंते ! जीवा