________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं / शतकं 25 :: उद्देशकः 12 ] [685 पुच्छा, गोयमा ! जहराणेणं एको वा दो वा तिन्नि वा उकोसेणं संखेजा वा असंखेना वा उववज्जति 1 / तेसिणं भंते ! जीवाणं सरीरंगा किसंघयणी पन्नत्ता ?, गोयमा ! छगह संघयणाणं असंघयणी जाव परिणमंति 10 / तेसि णं भंते ! जीवाणं केमहालिया सरीरोगाहणा?, गोयमा ! दुविहा पन्नत्ता, तंजहा--भवधारणिजा य उत्तरवेउत्विया य, तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं सत्त रयणीयो, नत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणमयसहस्सं, 11 / तेसि णं भंते ! जीवाणं सरीरगा किसंठिया पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जे ते भवधारणिज्जा ते समचउरंससंठिया पन्नत्ता, तत्थ णं जे से उत्तरवेउब्विया ते णाणासंठाणसंठिया पन्नत्ता, लेस्सायो चत्तारि, दिट्ठी तिविहावि तिन्नि णाणा नियमं तिन्नि अन्नाणा, भयणाए जोगो तिविहोवि उवयोगो दुविहोवि चत्तारि सन्नायो चत्तारि कसाया पंच समुग्वाया वेयणा दुविहावि इत्थिवेदगावि पुरिसवेयगावि णो णसगवेगा ठिती जहन्नेणं दसवाससहस्साई उक्कोसेणं सातिरेगं सागरोवमं अज्झवसाणा असंखेजा पसत्यावि अप्पसत्थावि अणुबंधो जहा ठिती भवादेसेणं दो भवग्गहणाई कालादेसेणं जहराणेणं दसवाससहस्साई अंतोमुहुत्तमभहियाई उक्कोसेणं सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिं अब्भहियं एवतियं कालं जाव करेजा, एवं णववि गमा गोयव्वा नवरं मज्झिलएसु पन्मिल्लएसु तिसु गमएसु असुरकुमाराणं टिइविसेसो जाणियव्वो सेसा श्रोहिया चेव नदी कायसंवेहं च जाणेजा सव्वत्थ दो भवग्गहणाई जाव णवमगमए कालादेसेणं जहराणेणं सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिमभहियं उकोसेणवि सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिं अमहियं एवतियं 1, 12 / णागकुमारा णं भंते ! जे भविए पुढविकाइए एस चेव