________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र :: शतकं 24 :: उद्देशकः 12 ] / 683 तिरिक्खजोणिएहितो उववज्जति ?, जइ संखेजवासाउय-सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं जलयरेहितो सेसं जहा असन्नीणं जाव ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जति एवं जहा रयणप्पभाए उववज्जमाणस्स सन्निस्स तहेव इहवि, नवरं श्रोगाहणा जहन्नेणं अंगुलस्स यसंखेजइभागं उक्कोसेणं जोयणसहस्सं सेसं तहेव जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं चत्तारि पुवकोंडीयो अट्ठासीतीए वाससहस्सेहिं अभहियायो एवतियं कालं जाव करेजा, एवं संवेहो णवसुवि गमएसु जहा असन्नीणं तहेव निरवसेसो, लद्धी से श्रादिल्लएसु तिसुवि गमएसु एस चेव मझिल्लएसु तिसुवि गमएसु एस चेव नवरं इमाइं नव णाणत्ताई श्रोगाहणा जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं अंगुलस्स असंखेजइभागं तिन्नि लेस्साश्रो मिच्छादिट्ठी दो अन्नाणा कायजोगी तिन्नि समुग्घाया ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अंतोमुहुत्तं अप्पसत्था अज्झवसाणा अणुबंधो जहा ठिती सेसं तं चेव पच्छिलएसु तिसुवि गमएसु जहेव पढमगमए णवरं ठिती अणुबंधो जहन्नेणं पुबकोडी उक्कोसेणवि पुव्वकोडी सेसं तं चेव 1 // सूत्रं 702 // जइ मणुस्सेहितो उपवज्जति किं सन्नीमणुस्सेहितो उववज्जति असन्नीमाणुस्सेहिंतो उववज्जति ?, गोयमा! सन्नीमणुस्सेहितो असन्निमणुस्सेहितोवि उपवजंति 1 / असन्त्रीमणुस्से णं भंते ! जे भविए पुढविकाइएसु उववज्जंति से णं भंते ! केवतिकालं एवं जहा असन्नीपंचिदियतिरिक्खस्स जहन्नकालद्वितीयस्स तिन्नि गमगा तहा एयस्सवि श्रोहिया तिनी गमगा भाणियब्वा तहेव निरवसेसं सेसा छ न भरणंति 1, 2 / जइ मन्त्रिमणुस्सेहिंतो उववज्जति किं संखेजवासाउय-सन्निमणुस्सेहितो उववज्जति असंखेजवासाउयसन्निमणुस्सेहिंतो उववज्जति ?, गोयमा ! संखेजवासाउयसनिमणुस्सेहितो उववजंति णो असंखेजवासाउय-सन्निमणु