________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं :: शतकं 17 :: उद्देशकः 5 ] [ 569 दंडगा 5, 5 / समयन्नं भंते ! जीवाणं पाणाडवाएणं किरिया कजइ सा भंते ! किं पुट्ठा कजइ अपुट्ठा कन्जइ, एवं तहेव जाव वत्तव्यं सिया जाव वेमाणियाणं, एवं जाव परिग्गहेणं, एवं एतेवि पंच दंडगा 10, 6 / जंदेसेणं भंते ! जीवाणं पाणाइवाएणं किरिया कन्जति एवं चेव जाव परिग्गहेणं, एवं एतेवि पंच दंडगा 15, 7 / जंपएसन्नं भंते ! जीवाणं पाणाइवाएणं किरिया कन्जइ सा भंते ! किं पुट्ठा कन्जति एवं तहेव दराडो एवं जाव परिग्गहेणं 20, एवं एए वीसं दंडगा 8 // सूत्रं 601 // जीवाणं भंते ! किं अत्तकडे दुक्खे परकडे दुवखे तदुभयकडे दुवखे ?,गोयमा ! अत्तकडे दुवखे नोपरकडे दुक्खे नो तदुभयकडे दुक्खे, एवं जाव वेमाणियाणं 1 / जीवा णं भंते / किं अत्तकडं दुल्खं वेदेति परकडं दुक्खं वेदेति तदुभयकडं दुक्खं वेदेति ?, गोयमा! अत्तकडं दुक्खं वेदेति नो परकडं दुवखं वेदेति नो तदुभयकडं दुक्खं वेदेति, एवं जाव वेमाणियाणं 2 / जीवाणं भंते ! किं अत्तकडा वेयणा परकडा वेयणा पुच्छा, गोयमा ! अत्तकडा वेयणा णो परकडा वेयणा णो तदुभयकडावेयणा एवं जाव वेमाणियाणं 3 / जीवा णं भंते ! किं अत्तकडं वेदणं वेदेति परकडं वेदणं वेदेति तदुभयकडं वेदणं वेदेति ?, गोयमा ! जीवा अत्तकडं वेयणं वेदेति नो परकडं नो तदुभयकडं, एवं जाव वेमाणियाणं 4 / सेवं भंते ! सेवं भंतेत्ति जाव विहरति 5 // सूचं 602 // 17-4 // // अथ सप्तदशमशतके ईशानकल्पाख्य-पञ्चमोद्देशकः // . कहि णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सभा सुहम्मा परणत्ता ?, गोयमा ! जंबुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजायो भूमिभागायो उड्डे चंदिमसूरियनहा गणपदे जाव मज्झे ईसाणवडेंसए महाविमाणे से णं ईसाणवडेंसए महाविमाणे अद्धतेरस जोयण