SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं :: शतकं 17 :: उद्देशकः 5 ] [ 569 दंडगा 5, 5 / समयन्नं भंते ! जीवाणं पाणाडवाएणं किरिया कजइ सा भंते ! किं पुट्ठा कजइ अपुट्ठा कन्जइ, एवं तहेव जाव वत्तव्यं सिया जाव वेमाणियाणं, एवं जाव परिग्गहेणं, एवं एतेवि पंच दंडगा 10, 6 / जंदेसेणं भंते ! जीवाणं पाणाइवाएणं किरिया कन्जति एवं चेव जाव परिग्गहेणं, एवं एतेवि पंच दंडगा 15, 7 / जंपएसन्नं भंते ! जीवाणं पाणाइवाएणं किरिया कन्जइ सा भंते ! किं पुट्ठा कन्जति एवं तहेव दराडो एवं जाव परिग्गहेणं 20, एवं एए वीसं दंडगा 8 // सूत्रं 601 // जीवाणं भंते ! किं अत्तकडे दुक्खे परकडे दुवखे तदुभयकडे दुवखे ?,गोयमा ! अत्तकडे दुवखे नोपरकडे दुक्खे नो तदुभयकडे दुक्खे, एवं जाव वेमाणियाणं 1 / जीवा णं भंते / किं अत्तकडं दुल्खं वेदेति परकडं दुक्खं वेदेति तदुभयकडं दुक्खं वेदेति ?, गोयमा! अत्तकडं दुक्खं वेदेति नो परकडं दुवखं वेदेति नो तदुभयकडं दुक्खं वेदेति, एवं जाव वेमाणियाणं 2 / जीवाणं भंते ! किं अत्तकडा वेयणा परकडा वेयणा पुच्छा, गोयमा ! अत्तकडा वेयणा णो परकडा वेयणा णो तदुभयकडावेयणा एवं जाव वेमाणियाणं 3 / जीवा णं भंते ! किं अत्तकडं वेदणं वेदेति परकडं वेदणं वेदेति तदुभयकडं वेदणं वेदेति ?, गोयमा ! जीवा अत्तकडं वेयणं वेदेति नो परकडं नो तदुभयकडं, एवं जाव वेमाणियाणं 4 / सेवं भंते ! सेवं भंतेत्ति जाव विहरति 5 // सूचं 602 // 17-4 // // अथ सप्तदशमशतके ईशानकल्पाख्य-पञ्चमोद्देशकः // . कहि णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सभा सुहम्मा परणत्ता ?, गोयमा ! जंबुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजायो भूमिभागायो उड्डे चंदिमसूरियनहा गणपदे जाव मज्झे ईसाणवडेंसए महाविमाणे से णं ईसाणवडेंसए महाविमाणे अद्धतेरस जोयण
SR No.004364
Book TitleAgam Sudha Sindhu Part 03
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy