________________ 548 / [ श्रीमदागमसुधासिन्धुः :: तृतीयो विभामः वा 6 एवं विउवित्तए वा 7 एवं परियारावेत्तए वा = जाव हंता पभू, इमाइं अट्ठ उक्खित्त-पसिणवागरणाई पुच्छइ, इमाई 2 संभंतिय-वंदणएगां वंदति 2 तमेव दिव्वं जाणविमाणां दुरूहति 2 जामेव दिसं पाउभूए तामेव दिसं पडिगए 5 // सूत्रं 573 // भंतेत्ति भगवं गोयमे समगां भगवं महावीरं वंदति नमसति 2 एवं वयासी-अन्नदा णं भंते ! समके देविंदे देवराया देवाणु प्पियं वंदति नमंसति सकारेति जाव पज्जुवासति 1 / किराहं भंते ! अज सक्के देविंदे देवराया देवाणुप्पियं अट्ठ उक्खित्त-पसिणवागरणाई पुच्छइ 2 संभंतियवंदणएगां वंदति णमंसति 2 जाव पडिगए ?. गोयमादि समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा ! ते णं काले णं 2 महासुक्के कप्पे महासामाणे विमाणे दो देवा महड्डिया जाव महेसक्खा एगविमाणंसि देवत्ताए उववन्ना, तंजहा-मायिमिच्छदिट्ठिउववन्नए य अमायिसम्मदिट्ठिउववन्नए य 2 / तए णं से मायिमिच्छादिट्टिउववन्नए देवे तं अमायिसम्मदिट्ठिउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला नो परिणया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया 3 / तए णं से अमायिसम्मदिट्ठीउदबन्नए देवे तं मायिमिच्छदिट्ठीउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला परिणया नो अपरिणया परिणमंतीति पोग्गला परिणया नो अपरिणया 4 / तं मायिमिच्छदिट्टीउववन्नगं एवं पडिहणइ 2 श्रोहिं पउंजइ 2 ममं श्रोहिणा श्राभोएइ ममं 2 श्रयमेयारूवे जाव समुप्पजित्थाएवं खलु समणे भगवं महावीरे जंबुद्दीवे 2 जेणेव भारहे वासे जेणेव उल्लुयतीरे नगरे जेणेव एगजंबुए चेइए ग्रहापडिरूवं जाव विहरति, तं सेयं खलु मे समगां भगवं महावीरं वंदित्ता जाव पज्जुवासित्ता इमं एयारूवं वागरगां पुच्छित्तएत्तिकट्टु एवं संपेहेइ एवं संपेहित्ता चउहिवि सामाणियसाहस्सीहिं परियारो जहा सूरियाभस्स जाव निग्घोसनाइयरवणां जेणेव