SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र : शतकं 15 :: उद्देशकः 1 ] ! 531 मासे कालं किच्चा कहिं गए कहिं उववराणे ?, एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से गोसाले नामं मंखलिपुत्ते समणधायए जाव. छउमत्थे चेव कालमासे कालं किचा उड्डे चंदिम जाव अच्चुए कप्पे देवत्ताए उववराणे, तत्थ णं अत्यंगतियाणं देवाणं बावीसं सागरोवमाइं ठिती पराणत्ता तत्थ णं गोसालस्सवि देवस्स बावीसं सागरोवमाइं ठिती पराणत्ता 1 / से णं भंते ! गोसाले देवे ताबो देवलोगायो पाउक्खएण 3 जाव कहिं उववजिहिति ?, गोयमा ! इहेव जंबूदीवे 2 भारहे वासे विंझगिरिपायमुले पंडेसु जणवएसु सयदुवारे नगरे समुतिस्स रन्नो भदाए भारियाए.कुच्छिसि पुत्तत्ताए पचायाहिति, से णं तत्थ नवराहं मासाणं बहुपडिपुराणाणं जाव वीनिक्कंताणं जाव सुरूवे दारए पयाहिति, जं रयणिं च णं से दारए जाइहिति तं रयणिं च णं सयदुवारे नगरे सभितरबाहिरिए भारग्गसो य कुंभग्गसो य परमवासे य रयणवासे य वासे वासिहिति 2 / तए णं तस्स दारगस्स अम्मापियरो एकारसमे दिवसे वीतिक्कते जाव संपत्ते बारसाहदिवसे अयमेयारूवं गोराणं गुणनिप्फन्नं नामधेज्ज काहिति-जम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सयदुवारे नगरे सम्भितरबाहिरिए जाव रयणवासे वुढे तं होउ णं अम्हं इमस्स दारगस्स नामधेज्ज महापउमे महापउमे, तए णं तस्स दारगस्स अम्मापियरो नामधेज़ करेहिति महापउमोत्ति 3 / तए णं तं महापउमं दारगं अम्मापियरो सातिरेगट्ठवासजायगं जाणित्ता सोभणंसि तिहि-करण-दिवस-नक्खत्तमुहुत्तंसि महया 2 राया: भिसेगेणं अभिसिचेहिति, से णं तत्थ राया भविस्सति महया हिमवंतमहंतवन्नो जाव विहरिस्सइ 4 / तए णं तस्स महापउमस्स रन्नो अन्नदा कदायि दो देवा महडिया जाव महेसक्खा सेणाकम्मं काहिति, तंजहापुन्नभद्दे य माणिभद्दे य 5 / तए णं सयदुवारे नगरे बहवे राईसरतलवर जाव महेसक्खा सेणाकम्मं जाव सत्यवाहप्पभिईश्रो अन्नमन्नं सदावेहिंति 2
SR No.004364
Book TitleAgam Sudha Sindhu Part 03
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy