________________ 530 ]. [ श्रीमदागमसुधासिन्धुः :: तृतीयो विभागो वंदति नमंसति 2 एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूतीनामं अणगारे पगतिभदए जाव विणीए, से णं भत्ते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहिं कहिं उववन्ने ?, एवं खलु गोयमा ! ममं अंतेवासी पाईणज णवए सव्वाणुभूतीनामं यणगारे पगइभदए जाव विणीए, से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं भासरासीकए समाणे उड्ड चंदिमसूरिय जाव बंभलंतकमहासुक्के कप्पे वीइवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाई ठिती पन्नत्ता तत्थ णं सव्वाणुभूतिस्सवि देवस्स अट्ठारस सागरोवमाइं. ठिती पन्नत्ता, से णं सव्वाणुभूती देवे तारो देवलोगायो श्राउक्खएणं भवक्खएणं ठिइक्खएणं जाव . महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति 1 / एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवए सुनक्खत्ते नाम श्रणगारे पगइभदए जाव विणीए, से णं भंते ! तदा णं गोसालेणं मंखलिपुत्तेणं तवेणं परिताविए समाणे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, एवं खलु गोयमा ! ममं अंतेवासी सुनक्खत्ते नामं अणगारे पगइभदए. जाव विणीए, से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएगणं परिताविए समाणे. जेणेव ममं अंतिए तेणेव उवागच्छति 2 वंदति नमंसति 2 सयमेव पंच महब्वयाई थारुभेति सयमेव पंच महव्ययाई बारुभित्ता समणा य समणीयो य खामेति 2 बालोइयपडिक्कते समाहिपत्ते * कालमासे . कालं किच्चा उड्ड चंदिमसूरिय जाव ग्राणय-पाणयारणकप्पे वीईवइत्ता अच्चुए कप्पे देवत्ताए उववन्ने, तत्थ अत्थेगतियाणं देवाणं बावीसं सागरोवमाइं ठिती पराणत्ता, तत्थ णं सुनक्खत्तस्सवि देवस्स बावीसं . सागरोक्माई सेसं जहा सव्वाणुभूतिस्म जाव अंतं. काहिति 2 // सूत्रं 558 // एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से गोसाले नामं मंखलिपुत्ते से णं भंते ! गोसाले मंखलिपुत्ते काल