________________ 62j ( श्रीमदागमसुधासिन्धु : द्वितीयो विभागः विकुब्बिसु वा विकुञ्चति वा विकुधिस्सति वा 4 // सू० 126 // जति णं भंते ! चमरे असुरिदे असुरराया एमहिड्डीए जाव एवइयं च णं पभू विकुवित्तए, चमरस्स णं भंते ! असुरिंदस्स असुररनो सामाणिया देवा केमहिड्डीया जाव केवतियं च णं पभू विकुवित्तए ?, गोयमा ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया देवा महिड्डीया जाव महाणुभागा, ते णं तत्थ साणं 2 भवणाणं साणं 2 सामाणियाणं साणं 2 अग्गमहिसीणं जाव दिवाई भोगभोगाइं भुजमाणा विहरंति, एवंमहिड्डीया जाव एवइयं च णं पभू विकुवित्तए, से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेराहेजा चक्कस्स वा नाभी अरयाउत्ता सिया एवामेव गोयमा ! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे वेउब्वियसमुग्याएणं समोहणइ 2 जाव दोच्चपि वेउब्वियसमुग्घाएणं समोहणति 2 पभू णं गोयमा ! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे केवलकप्पं जंबद्दीवं 2 बहूहिं असुरकुमारेहिं देवेहिं देवीहि य पाइन्नं वितिकिन्न उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए, अदुत्तरं च णं गोयमा ! पभू चमरस्स असुरिंदस्स असुररनो एगमेगे सामाणियदेवे तिरियमसंखेज्जे दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवोहि य थाइराणे वितिकिराणे उपत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एस णं गोयमा ! चमरस्स असुरिंदस्स असुररन्नो एगमेगस्स सामाणियदेवस्स अयमेयारूचे विसए विसयमेत्ते बुइए, णो चेव णं संपत्तीए विकुब्बिसु वा विकुव्वति वा विकुबिस्सति वा 1 / जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया देवा एवंमहिड्डीया जाव एवतियं च णं पभू विकुवित्तए चमरस्स णं भंते ! असुरिंदस्स असुररन्नो तायत्तीसिया देवा केमहिड्डीया ?, तायत्तीसिया देवा जहा सामाणिया तहा नेयव्वा, लोयपाला तहेव, नवरं संखेजा दीवसमुद्दा भाणियव्वा, बहूहिं यसुरकुमारेहिं 2 श्राइन्ने जाव विउव्विस्संति