________________ श्रीमव्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र : शतकं 3 : उ०१] // अथ तृतीयशतके विकुर्वणाख्य-प्रथमोद्देशकः // केरिसविउवणा चमर किरिय जाणित्थि नगर पाला य / अहिवइ इंदियपरिसा ततियम्मि सए दसुद्दे सा // 1 // तेणं कालेणं तेणं समएणं मोया नामं नगरी होत्था वराणयो, तीसे णं मोयाए नगरीए बहिया उत्तरपुर. च्छिमे दिमीभागे णं नंदणे नामं चेतिए होत्था, वराणयो, तेण कालेणं 2 सामी समोसड्ढे, परिसा निग्गच्छइ पडिगया परिसा ? / तेणं कालेणं तेणं समएणं समणस्स भगवयो महावीरस्स दोच्चे अंतेवासी अग्गिभूतीनामं अणगारे गोयमगोत्तेणं सत्तुस्सेहे जाव पज्जुवासमाणे एवं वदासी-चमरे णं भंते ! असुरिदे असुरराया केमहिड्डीए ? केमहज्जुत्तीए ? केमहाबले ? केमहायसे ? केमहासोक्खे ? केमहाणुभागे ? केवइयं च णं पभू विउवित्तए ?.गोयमा! चमरेणं असुरिंदे असुररावा महिटीए जाव महाणुभागे से णं तत्थ चोत्तीसाए भवणावास-सयसहस्साणं चउसट्ठीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं जाव विहरइ 2 / एवंमहिड्डीए जाव महाणुभागे, एवतियं च णं पभू विउवित्तए से जहानामए-जुवतीजुवाणे हत्थेणं हत्थे गेराहेजा, चक्कस्स वा नाभी घरगाउत्ता सिया,एवामेव गोयमा ! चमरे असुरिंदे असुरराया वेउब्वियसमुग्घाएणं समोहणइ 2 संखेजाइं जोयणाई दंडं निसिरइ, तंजहा-रयणागां जाव रिटाणं अहाबायरे पोग्गले परिसाडेइ 2 अहासुहुमे पोग्गले परियाति 2 दोच्चंपि वेउब्वियसमुग्धाएणं समोहणति 2, पभू णं गोयमा ! चमरे असुरिंदे असुरराया केवलकप्पं जंबूद्दीवं 2 बहूहिं असुरकुमारेहिं देवेहिं देवीहि य थाइराणं वितिकिराणं उवत्थडं संथडं फुडं अवगाढायवगाढं करेत्तए 3 / अदुत्तरं च णं गोयमा ! पभू चमरे असुरिंदे असुरराया तिरियमसंखेज्जे दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य ाइराणे वितिकिराणे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एस णं गोयमा ! चमरस्स असुरिंदस्स असुररगणो अयमेयारूवे विसए विसयमेत्ते वुइए णो चेव णं संपत्तीए