________________ L.श्रीमदाममसुधासिन्धुः / द्वितीयो-विभागः पराणते?, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव फुसित्ता णं चिट्ठइ, एवं अहम्मत्थिकाए लोयागासे जीवस्थिकाए पोग्गलथिकाए पंचवि एकाभिलावा // सू० 123 // अहेलोए णं भंते ! धम्मत्थिकायस्स केवइयं फुसति ?, गोयमा ! सातिरेगं अद्धं फुसति 1 / तिरियलोए णं भंते ! पुच्छा, गोयमा ! असंखेजइभागं फुसइ 2 / उडलोए णं भंते ! पुच्छा, गोयमा ! देसूणं अद्धं फुसइ 3 // सू० 124 // इमा ण भन्ते ! रयणप्पभापुढवी धम्मस्थिकायस्स किं संखेजइभागं फुसति ? असंखेजइभागं फुसइ ? संखिज्जे भागे फुसति ? असंखेज्जे भागे फुसति ? सव्वं फुसति ?, गोयमा ! णो संखेजइभागं फुसति असंखेजइभागं फुसइ णो संखेज्जे भागे फुसति णो असंखेज्जे भागे फुसति नो सव्वं फुसति 1 / इमीसे णं भंते ! रयणप्पभाए पुढवीए उवासंतरे घणोदही धम्मत्थिकायस्स पुच्छा, किं संखेजइभागं फुसति ? असंखेजइभागं फुसति जाव सव्वं फुसति ? जहा रयणप्पभा तहा घणोदहि घणवाय-तणुवायावि 2 / इमीसे णं भंते ! रयणप्पभाए पुढवीए उवासंतरे धम्मत्थिकायस्स किं संखेजतिभागं फुसति असंखेजइभागं फुसइ जाव सव्वं फुसइ ?, गोयमा ! संखेजइभागं फुसइ णो असंखेजइभागं फुसइ नो संखेज्जे भागे फुसइ नो असंखेज्जे भागे फुसइ नो सव्वं फुसइ, उवासंतराइं सव्वाइं जहा रयणप्पभाए पुढवीए वत्तव्वया भणिया 3 / एवं जाव अहेसत्तमाए, जंबुद्दीवाइया दीवा लवणसमुद्दाइया समुद्दा, एवं सोहम्मे कप्पे जाव ईसिप-भारापुढवीए, एते सव्वेऽवि असंखेजतिभागं फुसति, सेसा पडिसेहेयव्वा 4 / एवं अधम्मत्थिकाए, एवं लोयागासेवि, गाहा-पुढवोदही-घण-तणुकप्पा गेवेजणुत्तरा सिद्धी / संखेजतिभागं अंतरेसु सेसा असंखेजा // 1 // सू० 125 // बितियं सयं समत्तं // // इति द्वितीयशतके दशम उद्देशकः // 2-10 // . // इति दितीयं शतकम् // 2 //