SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [ भीमदागमसुधासिन्धुः / द्वितीयो विभावः परियारेइ 1 णो अप्पणच्चियायो देवीयो अभिजुजिय 2 परियारेइ 2 अप्पणामेव अप्पाणं विउब्विय 2 परियारेइ 3 एगेवि य णं जीवे एगेणां समएणं दो वेदे वेदेइ, तंजहा-इत्थिवेदं पुरिसवेदं च, एवं परउत्थियवत्तव्वया नेयव्वा जाव (जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेण्इ जं समयं पुरिसवेयं वेएइ तं समयं इत्थिवेयं वेइए, इत्थिवेयस्स वेयणयाए पुरिसवेयं वेएइ पुरिसवेयस्स वेयणयाए इत्थीवेयं वेएइ एवं खलु एगेवि य णं जीवे एगेणं समएणं दो वेदे वेदेइ, तंजहा-) इत्थिवेदं च पुरिसवेदं च 1 ।से कहमेयं भंते ! एवं ?, गोयमा ! जगणं ते अन्नउत्थिया एवमाइक्खंति जाव इत्थिवेदं च पुरिसवेदं च, जे ते एवमाहसु मिच्छं ते एवमाहंस, अहं पुण गोयमा ! एवमातिक्खामि भासामि पनवेमि परूवेमि–एवं खलु नियठे कालगए समाणे अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवन्ति महिडिएसु जाव महाणुभागेसु दूरगतीसु चिरट्टितीएसु, से णं तत्थ देवे भवति महिड्डीए जाव दस दिसायो उज्जोवेमाणे पभासेमाणे जाव पडिरूवे 2 / से णं तत्थ अन्ने देवे अन्नेसि देवाणं देवीयो अभिजुजिय 2 परियारेइ. 1 थप्पणचियायो देवीयो अभिजुजिय 2 परियारेइ 2 नो अपणामेव अप्पाणं विउब्विय 2 परियारेइ 3, एगेविय णं जीवे एगेणं समएणं एगं वेदं वेदेइ, तंजहाइत्थिवेदं वा पुरिसवेदं वा, जं समयं इत्थिवेदं वेदेइ णो तं समयं पुरुसवेयं वेएइ जं समयं पुरिसवेयं वेएइ नो तं समयं इथिवेयं वेदेइ, इत्थिवेयस्स उदएणं नो पुरिसवेदं वेएइ, पुरिसवेयस्स उदएणं नो इत्थिवेयं वेएइ, एवं खलु एगे जीवे एगेणं समएणं एगं वेदं वेदेइ, तंजहा-इत्थीवेयं वा पुरिसवेयं वा, इत्थी इथिवेएणं उदिन्नेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं उदिन्नेणं इत्थिं पत्थेइ, दोवि ते अन्नमन्नं पत्थेति, तंजहाइत्थी वा पुरिसं पुरिसे वा इत्थिं 3 // सू० 100 // उदगगब्भे-णं भंते ! उदगगठभेत्ति कालतो केवचिरं होड़ 2. गोयमा। जहन्नेां एक्कं समयं
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy