SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 54] { श्रीमदागमसुधासिन्धु / द्वितीयो विभागः कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति 2 पत्तचीवराणि गिराहंति 2 विपुलायो पबयायो सणियं 2 पचोरुहंति 2 जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति 2 समां भगवं महावीरं वंदति नमसंति 2 एवं वदासी-एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अणगारे पगइभइए पगतिविणीए पगतिउवसंते पगति-पयणु-कोहमाण-मायालोभे मिउमदवसंपन्ने अल्लीणे भदए विणीए, से णं देवाणुप्पिएहिं अभणुराणाए समाणे सयमेव पंच महव्वयाणि अारोवित्ता समणे य समणीयो य खामेत्ता, अम्हेहिं सद्धिं विपुलं पव्वयं तं चेव निरवसेसं जाव आणुपुवीए कालगए इमे य से पायारभंडए 1 / मते त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति 2 एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अणगारे कालमासे कालं किचा कहिं गए ? कहिं उववरणे ?, गोयमाइ ! समणे भगवं महावीरे भगवं गोयमं एवं वयासी-एवं खलु गोयमा ! मम अंतेवासी खंदए नामं अणगारे पगतिभद्दए जार से णं मए अब्भणुराणाए समाणे सयमेव पंचे महव्वयाई श्रारुहेत्ता तं चेव सव्वं अविसेसियं नेयव्वं जाव आलोतियपडिवकते समाहिपत्ते कालमासे कालं किच्चा अच्चुए कप्पे देवत्ताए उववराणे, तत्थ णं अत्यंगइयाणं देवाणं बावीसं सागरोवमाइं ठिती पराणत्ता, तस्स णं खंदयस्सवि देवस्स बावीसं सागरोवमाई ठिती पराणत्ता 2 / से णं भंते ! खंदए देवे तायो देवलोगायो अाउक्खएणं भवक्खएणं ठितीक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं उववजिहिति ?, गोयमा ! महाविदेहे वासे सिज्झिहिति बुझिहिति मुचिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति 3 // सू० 16 // खंदश्रो समत्तो // बितीयसयस्स पढमो॥ // इति द्वितीयशतके प्रथमोद्देशकः // 2-1 //
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy