SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीमव्याख्याप्रज्ञप्ति (श्रीमद्भगवती) सूत्रं : शतके 11 :: उ० है ! (1. // अथ एकादशमशतके शिवराजर्षिनामक-नवमोशद्देशकः॥ तेणं कालेणं तेणं समएणं हथिणापुरे नाम नगरे होत्था वनश्रो, तस्स णं हत्थिणागपुरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सहसंबवणे णाम उजाणे होत्था, सब्बोउयपुष्फफलसमिद्धे रम्मे णंदणवण-संनिप्पगासे सुहसीयलच्छाए मणोरमे सादुफले अकंटए पासादीए जाव पडिरूवे 1 / तत्थ णं हथिणापुरे नगरे सिवे नाम राया होत्था महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे, वन्नो 2 / तस्स णं सिवस्स रनो धारिणी नाम देवी होत्था सुकुमाल-पाणिपाया, वन्नो 3 / तस्स णं सिवस्स रनो पुत्ते धारणीए अत्तए सिवभदए नामं कुमारे होत्था सुकुमाल जहा सूरियकंते जाव पच्चुवेक्खमाणे पच्चुवेक्खमाणे विहरइ 4 / तए णं तस्स सिवस्स रन्नो श्रन्नया कयावि पुवरत्तावरत्तकालसमयंसि रज्जधुरं चिंतेमाणस्स अयमेयारूवे अब्भत्थिए जाव समुप्पजित्था-अस्थि ता मे पुरा पोराणाणं जहा तामलिस्स जाव पुत्तेहिं वड्डामि पसूहि वड्डामि रज्जेणं वहामि एवं रतुणं बलेणं वाहणेणं कोसेां कोट्ठागारेणं पुरेणं अंतेउरेणं वडामि, विपुल-धण-कणग-रयण जाव संत-सारसावएज्जेणं अतीव 2 अभिवड्डामि तं किन्नं अहं पुरा पोराणाणं जाव दगंतसोक्खयं उब्वेहमाणे विहरामि ?, तं जाव ताव अहं हिरन्नेणं वड्डामि तं चेव जाव अभिवहामि जाव मे सामंतरायाणोवि वसे वटंति ताव ता मे सेयं कल्लं पाउप्पभायाए जाव जलते सुबहुं लोही-लोहकडाह-कडुच्छुयं तंबियं तावसभंडगं घडावेत्ता सिवभद्द कुमारं रज्जे ठावेत्ता चं सुबहुं लोही-लोह-कडाह-कडच्छुयं तंबियं तावसभंडगं गहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति, तंजहाहोत्तिया पोत्तिया कोत्तिया जनई सडई थालई जं च उट्ठदंतुक्खलिया उम्मजया संमजगा निमजगा संपक्खाला उद्धकंडूयगा अहोकडूयगा दाहिणकूलगा उत्तरकूलगा संखधमया कूलधमगा मितलुद्धया हत्थितावसा
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy