________________ 348) श्रीमदागमसुधासिन्धुः द्वितीयो विभागः गोयमा ! श्रासंपि हणइ नोग्रासेवि हणइ 3 / से केण?णं ? अहो तहेव, एवं हत्यिं सीहं वग्धं जाव चिललगं 4 / पुरिसे णं भंते ! अन्न रं तसपाणं हणमाणे किं अन्नयरं तसपाणं हणइ नोअन्नयरे तसपाणे हणइ ?, गोयमा ! अनयरंपि तसपाणं हणइ नो अन्नयरेवि तसे पाणे हणइ ५।से केणटेणं भंते ! एवं वुच्चइ अन्नयरंपि तसं पाणं हणइ नोअन्नयरेवि तसे पाणे हणइ ?, गोयमा ! तस्स णं एवं भवइ एवं खलु अहं एगं अन्नयरं तसं पाणं हणामि से णं एगं अन्नयरं तसं पाणं हणमाणे अणेगे जीवे हणइ, से तेण?णं. गोयमा ! तं चेव एए सब्वेवि एकगमा 6 / पुरिसे णं भंते ! इसिं हणमाणे कि इसि हणइ नोइसिं हणइ ?, गोयमा ! इसिपि हणइ नोइसिपि हणइ 7 / से केण?णं भंते ! एवं वुच्चइ जाव नोइसिपि हणइ ?, गोयमा / तस्स णं एवं भवइ एवं खलु अहं एगं इसिं हणामि, से णं एगं इसिं हणमाणे अणंते जीवे हणइ से तेण?णं निक्खेवश्रो 8 / पुरिसे णं भंते ! पुरिसं हणमाणे किं पुरिसवेरेणं पुढे नोपुरिसवेरेणं पुढे ?, गोयमा ! नियमा ताव पुरिसवेरेणं पुढे ग्रहवा पुरिसवेरेण य णोपुरिसवेरेण य पुढे अहवा पुरिसवेरेण य नोपुरिसवेरेहि य पुढे, एवं प्रासं एवं जाव चिल्ललगं जाव अहवा चिल्ललगवेरेण य णो चिल्ललगवेरेहि य पुढे 1 / पुरिसे णं भंते ! इसिं हणमाणे किं इसिवेरेणं पुढे नोइसिवरेणं पुढे ?, गोयमा ! नियमा ताव इसिवेरेणं पुढे ग्रहवा इसिवरेण य णोइसिवरेण य पुढे अहवा इसिवरेण य नोइसिवरेहि य पुढे 10 // सूत्रं 311 // पुढविकाइया णं भंते ! पुढविकाय चेव श्राणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ?, हंता गोयमा ! पुढविक्काइए पुढविक्काइयं चेव प्राणमंति वा जाव नीससंति वा 1 / पुढवीकाइए णं भंते ! श्राउकाइयं श्राणमंति वा जाव नीससंति ?, हंता गोयमा ! पुढविकाइए अाउकाइयं प्राणमंति वा जाव नीससंति वा, एवं तेउकाइयं वाउकाइयं एवं वणस्सइकाइयं 2 / श्राउकाइए णं भंते ! पुढवी