________________ श्रीमद्व्याख्याप्रज्ञति (श्रीमद्भगवती) सूत्र : शतकं 9 : उ० 33] [323 रूपं जाव विहरति, तं महाफलं खलु देवाणुप्पिए ! जाव तहारूवाणं अरिहंताणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमण-वंदणनमसण-पांडेपुच्छण-पज्जुवासणयाए ?, एगस्सवि थायरियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए ?, तं गच्छामो णं देवाणुप्पिर ! समणं भगवं महावीरं वंदामो नमंसामो जाव पज्जुवासामो, एयराणं इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए थाणुगामियत्ताए भविस्तइ 2 / तए णं सा देवाणंदा माहणी उसभदत्तेणं माहणेणं एवं वुत्ता समाणी हट्ट जाव हियया करयल जाव कटु उसभदत्तस्स माहणस्स एयमट्ठ विणएणं पडिसुणेइ 3 / तए णं से उसभदत्ते माहणे कोडवियपुरिसे सद्दावेइ कोडबियपुरिसे सद्दावेत्ता एवं वयासि-खिप्पामेव भो देवाणुप्पिया ! लहुकरण-जुत्त जोइय-समखुर-वालिहाण-समलिहियसिंगेहिं जंबणयामय-कलाव-जुत्त-परिविसिट्ठोहिं रययामय-घंटा-सुत्तरज्जुय-पवरकंचणनत्थ-पग्गहोग्गहियएहिं नीलुप्पल-कयामेलएहिं पवरगोण-जुवाणएहिं नाणामणि-रयण-घंटिया-जालपरिगयं सुजाय-जुगजोत्त-रज्जुय-जुग-पसत्थ-सुविरचितनिम्मियं पवरलक्खणोववेयं [ ग्रन्थानम् 6000 ] धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह 2 मम एयमाणत्तियं पञ्चप्पिणह 4 / तए णं ते कोडुबियपुरिसा उसभदत्तेणं माहणेणं एवं वुत्ता समाणा हट्ट जाव हियया करयल जाव एवं सामी ! तहत्ति प्राणाए विणएणं वयणं जाव पडिसुणेत्ता खिप्पामेव लहुकरणजुत्त जाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेत्ता जाव तमाणत्तियं पञ्चप्पिणंति 5 / तए णं से उसमदत्ते माहणे राहाए जाव अप्पमहग्याभरणालंकिनसरीरे सायो गिहायो पडिनिक्खमति सायो गिहायो पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ. तेणेव उवागच्छित्ता धम्मियं जागप्पवरं दुरूढे 6 / तए णं सा देवाणंदा माहणी अंतो अंतेउरंसि राहाया कयबलिकम्मा कय