________________ 322) [ श्रीमदागमसुधासिन्धुः / द्वितीयो विभागः वेमाणिया जहा असुरकुमारा, से तेण? गां गंगेया ! एवं वुच्चइ सयं वेमाणिया जाव उववज्जति नो असयं जाव उववज्जति 14 // सूत्रं 378 // तप्पभिई च णं से गंगेये अणगारे समणं भगवं महावीरं पञ्चभिजाणइ सव्वन्नु सव्वदरिसी 1 / तए णं से गंगेये अणगारे समणं भगवं महावीरं तिक्खुत्तो श्रायाहिणपयाहिणां करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासीइच्छामि णं भंते ! तुझ अंतियं चाउजामायो धम्मायो पंचमहब्वइयं एवं जहा कालासवेसियपुत्तो तहेव भाणियव्वं जाव सव्वदुक्खप्पहीणे 2 / सेवं भंते ! सेवं भंते ! ति जाव विहरति // सूत्रं 371 // गंगेयो समत्तो॥ ; .. // इति नवमशतके द्वात्रिंशत्तम उद्देशकः // 9-32 // ... // अथ नवमशतके ब्राह्मणकुण्डग्रामाख्य त्रयस्त्रिंशत्तमोद्देशकः // ... तेणं कालेणं तेणं समएणं माहणकुंडग्गामे नयरे होत्था वनश्रो, बहुसालए चेतिए वन्नयो, तत्थ णं माहणकुडग्गामे नयरे उसमदत्ते नाम माहणे परिवसति ड्ढ दित्ते वित्ते जाव अपरिभूए, रिउवेदजजुवेदसामवेद अथव्वणवेद जहा खदयो जाव अन्नेसु य बहुसु बंभन्नएसु नएसु 'सुपरिनिट्ठिए समणोवासए अभिगयजीवाजीवे उवलद्धपुराणपावे जाव अप्पाणं भावमाणे विहरति, तस्स णं उसभदत्तमाहणस्म देवाणंदा नाम माहणी होत्था, सुकुमालपाणिपाया जाव पियदंसणा सुरूवा समणोवासिया अभिगयजीवाजोवा उवलद्धपुन्नपावा जाव विहरइ 1 / तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा जाव पज्जुवासति, तए णं से उसभदत्ते माहणे इमीसे कहाए लट्ठ समाणे हट्ट जाव हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छति 2 देवाणंदं माहणि एवं वयासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे श्रादिगरे जाव सव्वन्नू सव्वदरिसी श्रागासगएणं चक्केणं जाव सुहंसुहेणं विहरमाणे बहुसालए चेइए अहापडि.