SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 324 ] . . [ श्रीमदागभसुवासिन्धुः द्वितीयो विभागः कोउयमंगल-पायच्छित्ता किंच वरपादपत्तनेउर-मणिमेहलाहार विरइय-उचियकडग-खुड्डाग--एकावली-कंठसुत्त-उरत्थ-गेवेज-सोणिसुत्तग-नाणामणिरयणभूसण-विराइयंगी चीणंसुय-वत्थ-पवर-परिहिया दुगुल्ल-सुकुमाल--उत्तरिजा सव्वोउय-सुरभि-कुसुम-वरियसिरया वरचंदणवंदिया वराभरणभूसियंगी कालागुरुधूवधूविया सिरिसमाणवेसा जाव अप्पमहग्घाभरणालंकियसरीरा बहूहि खुजाहिं चिलाइयाहिं वामणियाहिं वडहियाहिं बब्बरियाहिं पयोसियाहिं ईसिगणियाहिं वासगणियाहिं जोगिह(जोणि)याहिं (चारुगणियाहिं) पल्ल(ल्ह)वियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलीहिं सिंघलीहिं पुलिंदीहिं पुकणी(क्खली)हिं बहलीहिं मुरुडीहिं सबरीहिं पारसीहिं नाणादेसीहिं विदेसपरिपिडियाहिं (नाणादेसविदेसपरिपिडियाहि) सदेस-नेवत्थगहियवेसाहिं इंगित-चिंतित-पत्थिय-वियाणियाहिं कुसलाहिं विणीयाहि य चेडिया-चकवाल-बरिसधर-थेरकंचुइज-महत्तरग-वंदपरिक्खित्ता अंतेउराश्रो निग्गच्छति अंतेउरायो निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता जाव धम्मियं जाणप्पवरं दुरूढा 7 / तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं दुरूढे समाणे णियग-परियाल-संपरिखुडे माहणकुडग्गाम नगरं मझमज्मेणं निग्गच्छइ निग्गच्छइत्ता जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उबागच्छइत्ता छत्तादीए तित्थकरातीसए पासइ 2 धम्मिमं जाणप्पवरं ठवेइ 2 ता धम्मियायो जाणप्पवरात्रो पचोरुहइ 2 समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सवित्ताणं दवाणं विउसरणयाए एवं जहा बितियसए जाव तिविहाए पज्जुवासणयाए पज्जुवासति = / तए णं सा देवाणंदा माहणी धम्मियायो जाणप्पवरात्रो पचोरुभति धम्मियायो जाणप्पवरात्रो पचोरुभित्ता बहूयाहिं खुजाहिं जाव महत्तरग-वंदपरिक्खित्ता समणं भगवं
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy