________________ 184] [ भीमदागमसुधासिन्धुः द्वितीयो दिमागरसुतिखेणवि छेत्तु भेत्तु च जं किर न सका / तं परमाणु सिद्धा बयंति श्रादि पमाणाणं // 1 // अणंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्मराहमरिहयाति वा सराहसरिहयाति वा उड्रेणूति वा तसरेणूति वा रहरेणूति वा वालग्गेइ वा लिक्खाति वा जूयाति वा जवमज्मेति वा अंगुलेति वा, अट्ठ उस्सराहसरिहयायो सा एगा सराहसरिहया अट्ठ सराहसरिहयात्रो सा एगा उढरेणू अट्ठ उढरेणूत्रो सा एगा तसरेणू अट्ठ तसरेणूत्रो सा एगा रहरेणू अट्ठ रहरेणूत्रो से एगे देवकुरु उत्तरकुरु- . गाणं मणूसाणं वालग्गे एवं हरिखास-रम्मग-हेमवत-एरनवयाणं पुव्वविदेहाणं मणूसाणं अट्ठ वालग्गा सा एगा लिक्खा अट्ट लिक्खायो सा एगा जूया, अट्ठ जूयात्रो से एगे जवमज्झे अट्ट जवमझायो से एगे अंगुले, एएणं अंगुलपमाणेणं छ अंगुलाणि पादो बारस अंगुलाई विहत्थी चउव्वीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्नउति अंगुलाणि से एगे दंडेति वा धणूति वा जूएति वा नालियाति वा अक्खेति वा मुसलेति वा, एएणं धणुप्पमाणेणं दो घणुसहस्साई गाउयं, चत्तारि गाउयाई जोयणं, एएणं जोयणप्पमाणेणं जे पल्ले जोयणं थायामविक्खंभेणं जोयणं उडे उच्चत्तेणं तं तिउणं सविसेसं परिरएणं, से णं एगाहिय-बेयाहिय. तेयादिय उक्कोसं सत्तरत्तप्परूढाणं संमद्धे संनिचिए भरिए वालग्गकोडीणं, से णं वालग्गे नो अग्गी दहेजा नो वाऊ हरेजा नो कुत्थेजा नो परिविद्धंसेजा नो प्रतित्ताए हव्वमागच्छेजा, ततो णं वाससए 2 गते एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निट्ठिए निल्लेवे अवहडे विसुद्धे भवति, से तं पलियोवमे 3 / गाहा-एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया। तं सागरोवमस्स उ एकस्स भवे परिमाणं // 1 // एएणं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीयो कालों सुसमसुसमा 1 तिन्नि सागरोवमकोडाकोडीयो कालो सुसमा 2 दो