SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ [ श्रीमदागमसुधासिन्धुः द्वितीयो विभागः महातवे श्रोराले घोरे घोरगुणे घोरतवस्सी घोखंभघेरवासी उच्छूढसरीरे संखित्त-विउलतेयलेसे चोदसपुव्वी चउनाणोवगए सव्वक्खर-सन्निवाई समणस्स भगवश्री महावीरस्स. अदूरसामते उहजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावमाणे विहरइ॥ सू०७॥ तए णं से भगवं गोयमे जायसढे जायसंसए जायकोउहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले संजायसवे संजायसंसए संजायकोउहल्ले समुप्पन्नसड्ढे समुप्मन्नसंसए समुप्पन्नकोउहल्ले उट्ठाए उट्ठई उट्ठाए उद्वेत्ता जेणेब समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो थायाहिणपयाहिणं करेइ 2 ता वंदइ नमसइ 2 ता णासन्ने णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पन्जुवासमाणे एवं वयासी-से नूणं भंते ! चलमाणे चलिए 1, उदीरिजमाणे उदीरिए 2. वेइजमाणे वेइए 3, पहिजमाणे पहीणे 4, छिजमाणे छिन्ने ५,भिजमाणे भिन्ने 6, डज्म(दड)माणे दड्ढे 7, मिजमाणे मए 8, निजरिजमाणे निजिन्ने 1?, हंता गोयमा ! चलमाणे चलिए जाव णिजरिजमाणे णिजिराणे // सू० 7 // एए णं भंते ! नव पया किं एगट्टाणाणाघोसा नाणावंजणा उदाहु नाणट्ठा नाणाघोसा नाणावंजणा ?, गोयमा ! चलमाणे चलिए 1 उदीरिजमाणे उदीरिए 2 वेइजमाणे वेइए 3 पहिजमाणे पहीणे 4 ते एए णं चत्तारि पया एगट्ठा नाणाघोसा नाणावंजणा उप्पन्नपक्खस्स, छिजमाणे छिन्ने भिजमाणे भिन्ने डझ(दह)माणे द8, मिजमाणे मडे, निजरिजमाणे निजिराणे, एए णं पंच पया णाणट्ठा नाणाघोसा नाणावंजणा विगयपक्खस्स // सू० 8 // नेइरयाणं भंते ! केवइकालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाई ठिई पनत्ता 1 / नेरइयाणं भंते ! केवइकालस्स प्राणमंति वा पाणमंति वा ऊससंति वा ग्रीससंति वा ?, जहा ऊसासपए 2 / नेरइया णं भंते श्राहारट्ठी ?, जहा
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy