________________ 136 ] [ श्रीमदागमसुधासिन्धुः :: द्वितीयो विमागः गोयमा ! जया णं वाउयाए अहारियं रियंति तया णं ईसिं जाव वायं वायंति 10 / त्थि णं भंते ! ईसिं पुरेवाया पत्थवाया मंदावाया महावाया वायंति ?, हंता अस्थि 11 / कया णं भंते ! ईसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति ?, गोयमा ! जया णं वाउयाए उत्तरकिरियं रियइ तया णं ईसि जाव वायंति 12 / अस्थि णं भंते ! ईसिं पुरेवाया पत्थवाया मंदवाया महावाया वायति ?, हंता अस्थि 13 / कया णं भंते ! ईसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति ?, गोयमा ! जया णं वाउकुमारा वाउकुमारीयो वा अप्पणो वा परस्स वा तदुभयस्स वा पट्टाए वाउकायं उदीरेंति तया णं ईसिं पुरेवाया जाव वायंति 14 / वाउकाए णं भंते ! वाउकायं चेव श्राणमंति वा पाणमंति वा जहा खंदए 1, तहा चत्तारि अालावगा नेयव्वा प्रणेगसयसहस्स 2, पुढे उद्दाति वा 3, ससरीरी निक्खमति 4, 15 // सूत्रं 180 // अह भंते / श्रोदणे कुम्मासे सुरा एए णं किंसरीराति वत्तव्वं सिया ?, गोयमा ! अोदणे कुम्मासे सुराए य जे घणे दव्वे एए णं पुब्वभावपन्नवणां पडुच्च वणस्सइजीवसरीरा तो पच्छा सत्थातीया सत्थपरिणामिया अगणिज्झामिया अगणिज्झसिया अगणिसेविया अगणिपरिणामिया अगणिजीवसरीरा वत्तव्वं सिया 1 / सुराए य जे दवे दब्बे एए णं पुव्वभावपन्नवणं पडुच्च पाउजीवसरीरा, तो पच्छा सत्थातीया जाव अगणिकायसरीराति वत्तव्वं सिया 2 / श्रहन्नं भंते ! अए तंबे तउए सीसए उवले कसट्टिया एए णं किंसरीराइ वत्तव्यं सिया ? गोयमा ! अए तंबे तउए सीसए उवले कसट्टिया, एए णं पुव्वभावपन्नवणं पडुच्च पुढविजीवसरीरा तो पच्छा सस्थातीया जाव अगणिजीवसरीराति वत्तव्वं सिया 3 / बहराणं भंते ! अट्ठी अटिज्झामे चम्मे चम्मज्झामे रोमे 2 सिंगे 2 खुरे 2 णखे 2 एते णं किंसरीराति वत्तव्वं सिया ?, गोयमा ! अट्ठी चमे रोमे सिंगे खुरे नहे एए णं तसपाणजीवसरीरा अटिज्झामे चम्मज्मामे