________________ 134 ] [ श्रीमदागमसुधासिन्धुः : द्वितीयो विभागः नवरं अभिलावा इमो णेयवो-जया णं भंते ! लवणे समुद्दे दाहिणड्डे दिवसे भवति तं चेव जाव तदा णं लवणे समुद्दे पुरच्छिमपञ्चत्थिमेणं राई भवति ?, एएणं अभिलावेणं नेयव्वं 1 / जदा णं भंते ! लवणसमुद्दे दाहिणड्डे पढमायोस्सप्पिणी पडिवजइ तदा णं उत्तरडेवि पढमायोस्सप्पिणी पडिवजइ ? जदा णं उत्तरड्डे पढमायोसप्पिणी पडिवजइ तदा णं लवणसमुद्दे पुरच्छिमपञ्चस्थिमेणं नेवत्थि योसप्पिणी 2 समणाउसो ! ?, हंता गोयमा ! जाव समणाउसो ! 2 / धायईसंडे णं भंते ! दीवे सूरिया उदीचिपादीणमुग्गच्छ जहेव जंबूद्दीवस्स वत्तव्वया भणिया सच्चेव धायइसंडस्सवि भाणियव्वा, 'नवरं इमेणं अभिलावेणं सब्वे घालावगा भाणियव्वा 3 / जया णं भंते ! धायइसंडे दीवे दाहिणड्डे दिवसे भवति तदा णं उत्तरड्ढे वि, जया णं उत्तरडेवि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं राती भवति ?, हंता गोयमा ! एवं चव जाव राती भवति 4 / जदा णं भंते ! पायइसंडे दीवे मंदराणं पब्बयाणं पुरच्छिमेणं दिवसे भवति तदा गां पचत्थिमेणवि, जदाणं पचत्थिमेण वि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरेणं दाहिणेणं राती भवति ?, हंता गोयमा ! जाव भवति 5 / एवं एएणं अभिलावेणं नेयव्वं जाव जया णं भंते ! दाहिणड्ढे पढमाश्रोस्सप्पिणी पडिवजइ तया णं उत्तरड्डे जया णं उत्तरड्डे तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं नत्थि(नेवत्थि) श्रोस्सप्पिणी जाव समणाउसो ! ?, हता गोयमा ! जाव समणाउसो!, जहा लवणसमुइस्स वत्तवया तहा कालोदस्सवि भाणियब्वा, नवरं कालोदस्स नामं भाणियध्वं 6 / यभितरपुक्खरद्धे णं भंते ! सूरिया उदीचिपाईणमुग्गन्छ जहेब धायइसंडस्स वत्तव्वया तहेव अभितरपुक्खरदस्सवि भाणियव्वा, नवरं अभिलावो जाव जाणेयव्यो जाव