________________ भीमव्याख्याप्रज्ञप्ति (श्रीमद्भगवती) सूत्रं : शतकं 5 :: उ० 1] [135 पडिवन्ने भवति 2 / एवं जहा समएणं अभिलावो भणियो वासाणं तहा श्रावलियाएवि 2 भाणियब्वो, प्राणापाणुणवि 3 थोवेणवि 4 लवेणवि 5 मुहुत्तेणवि 6 अहोरत्तेणवि 7 पक्खेणवि 8 मासेणवि 6 उउणावि 10, एएसिं सव्वेसिं जहासमयस्स अभिलावो तहा भाणियव्वो 3 / जया णं भंते ! जंबूद्दीवे 2 मंदरस्स पब्वयस्स दाहिणड्ढे हेमंताणं पढमे समए पडिवजति ? जहेब वासाणं अभिलायो तहेव हेमंताणवि 20 गिम्हाणवि 30 भाणियन्वो जाव उऊ, एवं एए तिन्निवि, एएसि तीसं पालावगा भाणियव्या 4 / जया णं भंते ! जंबद्दीवे 2 मंदरस्त पव्वयस्स दाहिणड्डे पढमे अयणे पडिवजइ तया णं उत्तरड्डेवि पढमे अयणे पडिवज्जइ, जहा समएणं अभिलावो तहेव थयणेणवि भाणियब्वो जाव अणंतरपच्छाकड. समयंसि पढमे अयणे पडिबन्ने भवति, जहा अयणेणं अभिलावो तहा संवच्छरेणवि भाणियव्यो, जुएणवि वाससएणवि वाससहस्सेणवि वाससयसहस्सेणवि पुवंगेणवि पुव्वेणवि तुडियंगेणवि तुडिएणवि, एवं पुव्वे 2 तुडिए 2 अडडे 2 अवव 2 हूहूए 2 उप्पले 2 पउमे 2 नलिणे 2 अच्छणिउरे 2 अउए 2 णउए 2 पउए 2 चूलिया 2 सीसपहेलिया 2 पलियोवमेण वि सागरोवमेणवि भाणियब्बो 5 / जया णं भंते ! जंबूद्दीवे 2 दाहिणड्डे पढमायोसप्पिणी पडिवजइ तया णं उत्तरड्डे वि पढमाअोसप्पिणी पडिवजइ ? जया णं उत्तरड्डेवि पडिवज्जइ तदा णं जंबद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणवि, णेवत्थि श्रोस प्पिणी नेवत्थि उस्सप्पिणी अवट्ठिए णं तत्थ काले पन्नत्ते ? समणाउसो !, हंता गोयमा ! तं चेव उच्चारेयव्वं जाव समणाउसो!, जहा श्रोसप्पिणीए घालावयो भणियो एवं उस्सप्पिणीएवि भाणियव्वो 6 // सूत्रं 178 // लवणेणं भंते ! समुद्दे सूरिया उदीचिपाईणमुग्गच्छ जच्चेव जंबूद्दीवस्स वत्त वया भणिया सच्चेव सव्वा अपरिसेसिया लवणसमुदस्सवि भाणियव्वा,