SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 152 ] [ श्रीमदागमसुधासिन्धुः / द्वितीयो विभागः राती, सोलसमुहुत्ते दिवसे चोदसमुहुत्ता राई, सोलसमुहुत्ताणंतरे दिवसे सातिरेगचोद्दसमुहुत्ता राती, पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राती भवति, पन्नरसमुहुत्ताणंतरे दिवसे सातिरेगा पन्नरसमुहुत्ता राती, चोदसमुहुत्ते दिवसे सोलसमुहुत्ता राती, चोद्दसमुहुत्ताणंतरे दिवसे सातिरेगा सोलसमुहुत्ता राती, तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राती, तेरसमुहुत्ताणंतरे दिवसे सातिरेगा सत्तरसमुहुत्ता राती 7 / जया णं जंबद्दीवे 2 दाहिणड्ढे जहण्णए दुवालसमुहुत्ते दिवसे भवति तया णं उत्तरड्ढवि, जया णं उत्तरड्डे तया णं जंबूदीवे 2 मंदरस्स पव्वयस्स पुरच्छिमेणं उकोसिया अट्ठारसमुहुत्ता राती भवति ?, हता गोयमा ! एवं चे उच्चारेयव्वं जाव राई भवति 8 / जया णं भंते ! जंबूद्दीचे 2 मंदरस्स पव्वयम्स पुरच्छिमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवति तया णं पञ्चस्थिमेणवि, तया णं जंबूद्दीवे 2 मंदरस्स पव्वयस्स उत्तरदाहिणेणं उकोसिया अट्टारसमुहुत्ता राती भवति ?, हंता गोयमा ! जाव राती भवति 1 // सूत्रं 177 // जया णं भंते ! जंबद्दीवे 2 दाहिणड्डे वासाणं पढमे समए पडिवजइ तया णं उत्तरड्डे वि वासाणं पढमे समए पडिवजइ ? जया णं उत्तरडेवि वासाणं पढमे समए पडिवजइ तया णं जंबूद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं पढमे समए पडिवजइ ?, हंता गोयमा ! जया णं जंबुद्दीवे 2 दाहिणढे वासाणं पढमे समए पडिवजइ तह चेव जाव पडिवजइ 1 / जया णं भंते ! जंबूद्दीवे 2 मंदरम्स पव्वयस्स पुरच्छिमेणं वासाणं पढमे समए पडिवजइ तया णं पञ्चत्थिमेणवि यासाणं पढमे समए पडिवज्जइ ? जया णं पञ्चत्थिमेणवि वासाणं पढमे समए पडिवजइ तया णं जाव मंदरस्स पब्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडसमयंसि . वासाणं पढमे समए पडिवन्ने भवति ?, हंता गोयमा ! जया णं जंबुद्दीवे . 2 . मंदरस्स. पव्वयस्स पुरिच्छमेणं, एवं चेव उच्चारेयव्वं जाव
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy