________________ 8] - [ श्रीमदागमसुधासिन्धुः : द्वितीयो विभागः 3 // मू० 132 // एवं सणंकुमारेवि, नवरं चत्तारि केवलकप्पे जंबूद्दीवे दीवे अदुत्तरं च णं तिरियमसंखेज्जे, एवं सामाणिय-तायत्तीस-लोगपालअग्गमहिसीणं असंखेज्जे दीवसमुद्दे सव्वे विउव्वंति, सणंकुमारायो पारद्धा उपरिला लोगपाला सम्धेवि असंखेज्जे दीवसमुह विउब्धिति 1 / एवं माहिंदेवि, नवरं सातिरेगे चत्तारि केवलकप्पे जंबद्दीवे 2, 2 / एवं भिगोएवि नवरं अट्ठ केवलकप्पे जंबूद्दीवे 2, 3 / एवं लंतएवि, नवरं सातिरेगे अट्ट केवलकप्पे जंबूद्दीवे 2, 4 / महासुक्के सोलस केवलकप्पे जंबद्दीवे 2, 5 / सहस्सारे सातिरेगे सोलस केवलकप्पे जंबूद्दीवे 2, 6 / एवं पाणएवि, नवरं बत्तीसं केवलकप्पे जंबूद्दीवे 2, 7 / एवं यच्चुएवि, नवरं सातिरेगे बत्तीसं केवलकप्पे जंबूद्दीवे 2, अन्नं तं चेव 8 / सेवं भंते 2 ति, तच्चे गोयमे वायुभूती अणगारे समणं भगवं महावीरं वंदइ नमसति जाव विहरति 1 / तए णं समणे भगवं महावीरे अन्नया कयाई मोयायो नगरीयो नंदणायो चेतियायो पडिनिक्खमइ 2 बहिया जणश्यविहारं विहरइ 10 // सू० 133 // ते णं काले णं तेगां समए णं रायगिहे नाम नगरे होत्था, वनयो, जाव परिसा पन्जुवासइ 1 / तेणं कालेणं 2 ईसाणे देविंदे देवराया सूलपाणी वसभवाहणे उत्तरड्डलोगाहिबई अट्ठावीस-विमाणावास-सयसहस्साहिबई अरयंबरवत्थधरे बालइयमालमउडे नवहेम-चारुचित्त-चंचलकुडल-विलिहिजमाणगंडे जाव दस दिसायो उज्जोवेमाणे पभासेमाणे ईसाणे कप्पे ईसाणवडिंसए विमाणे जहेव रायप्पसेणइज्जे जाव दिव्यं देविढि जाव जामेव दिसि पाउन्भूए तामेव दिसि पडिगए 2 / भंतेत्ति भगवं गोयमे समणं भगवं महावीर वंदति णमंसति 2 एवं वदासीअहो णं भंते ! ईसाणे देविंदे देवराया महिड्डीए, ईसाणस्स णं भंते ! सा दिव्या देविड्डी कहिं गता ? कहिं अणुपविट्ठा ?, गोयमा ! सरीरं गता 2, से केण?णं भंते ! एवं बुञ्चति-सरीरं गता 2, ? गोयमा ! से जहानमाए