SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ [E श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं शतकं 3 :: उ० 1 / कूडागारसाला सिया दुहयो लित्ता गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा तीसे णं कूडागारे जाव कूडागारसालादिढतो भाणियव्वो 3 / ईसाणेगां भंते ! देविदेणां देवरराणा सा दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवाणुभागे किराणा लद्धे ? किन्ना पत्ते ? किराणा अभिसमन्नागए ? के वा एस यासि पुत्वभवे ? किराणामए वा ? किगोत्ते वा ? कयरंसि वा गामंसि वा नगरंसि वा जाव संनिवेसंसि वा ? किं वा सुच्चा ? किं वा दचा ? किं वा भोचा ? किं वा किच्चा ? किं वा समायरित्ता ? कस्स वा तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि यायरियं धम्मियं सुवयां सोचा निसम्म जराणां ईसाणेगां देविंदेशां देवरराणा सा दिव्या देविड्डी जाव अभिसमन्नागया ?, एवं खलु गायमा ! तेणं कालेगां 2 इहेव जंबूद्दीवे 2 भारहे वासे तामलित्ती नाम नगरी होत्था, वन्नयो, तत्थ णं तामलित्तीए नगरीए तामली नाम मोरियपुत्ते गाहावती होत्था, गड्ढ दित्ते जाव बहुजणस्स अपरिभृए यावि होत्या 4 / तए णं तस्स मोरियपुत्तस्स तामलित्तस्स गाहावइयस्स अराणया कयाइ पुव्वरत्तावरत्त-कालसमयंसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे यज्झथिए जाव समुप्पजित्था अस्थि ता मे पुरा पोराणाणं सुचिनाणं सुपरक्कंताणां सुभाणां कलाणागां कडागां कम्मागां कलाणफल-वित्तिविसेसो जेणाहं हिरराणेणं वड्डामि सुवन्नेणं वड्डामि धणेणं वड्डामि धन्नेणं वड्वामि पुत्तेहिं वडामि पसूहिं वड्डामि विउल-धण-कणग-रयण-मणि-मोत्तिय-संखसिल पवाल-रत्तरयण-संतसार सावतेज्जेणं अतीव 2 अभिवड्डामि, तं किराणं अहं पुण पोराणाणं सुचिन्नाणं जाव कडाणं कम्माणं एगंतसोक्खयं उवेहमाणे विहरामि ?, तं जाव ताव अहं हिरगणेणं वडामि जाव अतीव 2 अभिवट्ठामि जावं च णं मे मित्त-नाति-नियग-संबंधिपरियणो आढाति परियाणाइ सकारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासइ ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव जलंते सयमेव
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy