SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 330 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः णो दढसरीरस्स 3 // 283 // चाहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अस्सि समयंसि अतिसेसे नाणदंसणे समुप्पजिउकामेऽवि न समुप्पज्जेज्जा, तंजहा-अभिक्खणं अभिक्खणमिात्थकहं भत्तकहं देसकहं रायकहं कहेत्ता भवति 1, विवेगेण विउस्सग्गेणं णो सम्ममप्पाणं भाविता भवति 2, पुवरत्तावरत्तकालसमयंसि णो धम्मजागरितं जागरतिता भवति 3, फासुयस्स एसणिजस्स उंछस्स सामुदाणियस्स जो सम्मं गवेसिता भवति 1, इच्चेतेहिं चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव नो समुप्पज्जेजा 1 / चउहि ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिससे णाणदंसणे समुप्पजिउकामे समुप्पज्जेजा, तंजहा-इत्थीकहं भत्तकहं देसकहं रायकहं नो कहेत्ता भवति 1, विवेगेण विउसग्गेणं सम्ममप्पाणं भावेता भवति 2, पुवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरतिता भवति 3, फासुयस्स एसणिजस्स उंछस्स सामुदाणियस्स सम्मं गवेसिया भवति, इच्चेएहिं चरहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव समुप्पज्जेज्जा 4, सू० 284|| नो कप्पति निग्गंथाण वा निग्गंथीण वा चउहिं महापाडिवएहिं सज्झायं करेत्तए, तंजहा-यासाढपाडिवए इंदमहपाडिवए कत्तियपाडिवए सुगिम्हपाडिवए 1 / णो कप्पइ निग्गंधाण वा निग्गंथीण वा चउहिं संझाहिं सज्झायं करेत्तए, तंजहा-पढमाते पच्छिमाते मज्झरहे डरते 2 / कप्पइ निग्गंथाण वा निग्गंथीण वा चाउकालं सज्झायं करेत्तए, तंजहा-पुव्वराहे, अवररहे पयोसे पच्चूसे 3 ॥सू० 285 // चउव्विहा लोगट्टिती पन्नत्ता तंजहा-यागासपतिट्ठिए वाते, वातपतिट्ठिए उदधी, उदधिपतिट्ठिया पुढवी, पुढविपइट्ठिया तसा थावरा पाणा ॥सू० 286 // चत्तारि पुरिसजाता पन्नत्ता तंजहा–तहे नाममेगे, नोतहे नाममेगे, सोवत्थी नाममेगे, पधाणे नाममेगे 1 / चत्तारि पुरिसजाया पन्नत्ता तंजहा–यायंतकरे नाममेगे णो परंतकरे 1 परंतकरे णाममेगे णो अातंतकरे 2 एगे यातंतकरेवि परंतकरेवि 3 एगे णो यातंतकरे
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy