________________ [3.. श्रीमत्स्थानाङ्गस्त्रम् :: श्रुतस्कंधः 2 अध्ययनं 3 ] ववसाते अधम्मिए ववसाते धम्मियावम्मिए ववसाते हैं। श्रथवा तिविधे ववसाते, पन्नत्ते तंजहा--पञ्चक्खे पञ्चतिते पाणुगामिए 5 / अहवा तिविधे ववमाते पन्नत्ते तंजहा-इहलोइए परलोइए इहलोगितपरलो. गिते 6 / इहलोगिते ववसाते तिविहे पन्नते तंजहा-लोगिते वेतिते सामातेते 7) लोगिते ववसाते तिविधे पन्नत्ते तंजहा-अत्थे धम्मे कामे 8 / वेतिगे ववसाते तिविधे पन्नते तंजहा-रिउव्वदे जउव्वेदे सामवेदे 1 / सामइते ववसाते तिविधे पन्नत्ते तंजहा-णाणे दंसणे चरित्ते 10 / तिविधा प्रथमोणी पन्नत्ता तंजहा--सामे दंडे भेदे 11 ॥सू० 185 // तिविहा पोग्गला पन्नत्ता तंजहा-पयोगपरिणता मीसापरिणता वीससापरिणता, तिपतिट्ठिया गरगा पन्नत्ता तंजहा--पुढविपतिट्टिता श्रागासपतिट्टिता यायपट्टिया, णेगमसंगहनदहाराणं पुढविपट्टिया उज्जुसुतस्स भागासपतिट्ठिया तिराहं सदणताणं श्रायपतिट्ठिया // सू० 186 // तिविधे मिच्छत्ते पन्नत्ते तंजहा-किरिता अविणते अन्नाणे 1 / अकिरिया तिवेषा, पन्नता तंजहा-पयोगकिरिया समुदाणकिरिया अन्नाणकिरिया 2 / पयोगकिरिया तिविधा, पनत्त तंजहा-मणपयोगकिरिया वइपयोगकिस्थिा कायप योगकिरिया 3 / समुदाणकिरिया तिविधा पनत्ता तंजहा-- श्रणंतरसमुदाणकिरिया परंपरसमुदाणकिरिया तदुभयसमुदाणकिरिता 4 / अन्नाणकिरिता तिविधा पन्नत्ता तंजहा-मतिअन्नाणकिरिया सुतयन्नाणकिरिया विभंगअन्नाणकिरिया 5 / श्रविणते तिविहे पन्नत्ते तंजहा--देसचाती निरालंवणता नाणापेजदोसे ६।अन्नाणे तिविधे पन्नत्ते तंजहा-देसराणाणे सयराणाणे भावनाणे 7 ॥सू. 187 // तिविहे धम्मे पनत्ते तंजहा--सुयधम्मे चरित्तधम्मे अस्थिकायधम्मे 1 / तिविधे उवक्कमे पन्नत्ते तंजहा-धम्मिते उवकमे अधम्मिते उवक मे धम्मिताधग्मिते उक्कमे 2 / अहवा तिविधे उवकमे पन्नत्ते तंजहा-पात्रोक्कमे परोक्कमे तदुभयोवक्कमे 3 / एवं वेयावच्चे ४।श्रणुग्गहे / /