________________ 306 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः अणुमट्टी 6, उवालंभं 7, एवमेक्केके तिन्नि 2 पालावगा जहेव उवक्कमे ॥सू. १८८||तिविहा कहा, पन्नत्ता तंजहा-अत्थकहा धम्मकहा कामकहा 1 / तिविहे विणिच्छते पन्नत्ते तंजहा अत्थविणिच्छते धम्मविणिच्छते कामविणिच्छते 2 ॥सू० 186 // तहास्वं णं भंते ! समणं वा माहणं वा पज्जुबासमाणस्स किंफला पज्जुवासणता ?, सवणफला, से णं भंते ! सवणे किंफले ?, णाणफले, से णं भंते ! णाणे किंफले?, विराणाणफले, एवमेतेणं अभिलावेणं इमा गाधा अणुगंतव्वा--सवणे णाणे य विन्माणे पञ्चवखाणे य संजमे / अणराहते तवे चेव वोदाणे अकिरिय निव्वाणे // 1 // जाव से णं भंते ! अकिरिया किंफला ?, निव्वाणफला, से णं भंते ! निव्वाणे किंफले ?, सिद्धिगइगमणपजवसाणफले पन्नत्ते, समणाउसो ! ॥सू० 110 // // इति त्रिस्थानकस्य नृतीय उद्देशकः // 3-3 / / // अथ अध्ययनं 3 :: उद्देशकः 4 // पडिमापडिवन्नस्स अणगारस्स कप्पंति तो उवस्तया पडिलेहितए तंजहा-अहे श्रागमणगिहंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलगिहंसि वा, एवमणुन्नवित्तते, उवातिणित्तत्ते 1 / पडिमापडिवन्नस्स अणगारस्स कप्पति तश्रो संथारगा पडिलेहित्तते, तंजहा--पुढविसिला कमिला यहासंथडमेव, एवं अणुराणवित्तए 2 ॥सू० 111 // तिविहे काले पराणने तंजहा-तीए पडुप्पराणे अणागए 1 / तिविहे समए पन्नत्ते तंजहा-तीते पडुप्पन्ने अणागए 2 / एवं श्रावलिया थाणापाणू थोवे लवे मुहुने अहोरत्ते जाव वाससतमहस्से पुव्वंगे पुब्वे जाव श्रोसप्पिणी 3 // तिविधे पोग्गलपरियट्टे पन्नत्ते तंजहा तीते पडुप्पन्ने अणागते 4 ॥सू० 112 // तिविहे वयणे पन्नत्ते तंजहा-एगवयणे दुवयगे बहुवयणे 1 / अहवा तिविहे वयणे पन्नत्ते तंजहा-इत्थिवयणे पुवयणे नपुंसगवयणे 2 | अहवा