________________ 3..] [ श्रीमदागमसुधासिन्धुः : प्रथमो विभाग उवगरणोमोयरिया भत्ताणोमोदरिता भावोमदोरिता६ / उवगरणोमोदरिता तिविहा पत्नत्ता तंजहा–एगे वत्थे एगे पाते चित्तोवहिसातिजणता 7/ ततो अणा णि गंथाण वा णिग्गंथीण वा अहियाते असुभाते अवखमाते अणिस्सेयसाए श्रणाणुगामियत्ताए भवंति, तंजहा-कूणता ककरणता श्रवज्माणता 8 / ततो गणा मिग्गंथाण वा णिग्गंथीण वा हिताते सुहाते खमाते णिस्सेयसाते थाणुगामियत्ताते भवंति, तंजहा-श्रकूअणता थककरणता श्रणवज्झाणया / ततो सल्ला पनत्ता तंजहा-मायासल्ले णियागासल्ले मिच्छादसणसल्ले 10 / तिहिं ठाणेहिं समणे णिग्गंथे संखित्तविउलते. उलेस्से भवति, तंजहा-यायावणताते 1 खतिखमाते 2 अपाणगेणं तको कम्मेणं 3, 11 / तिमासितं णं भिखूपडिमं पडिवनस्स अणगारस्स कप्पति ततो दत्तीयो भोगणस्स पडिगाहेत्तए ततो पाणगस्स 12 / एगरातियं भिक्खुपडिमं सम्मं अणणुपालेमाणस्स अणगारस्स इमे ततो ठाणा अहिताते असभाते श्रखमाते अणिस्सेयसाते अणाणुगामित्ताते भवंति, तंजहा-उम्मायं वा लभिजा 1 दीहकालीयं वा रोगायक पाउणेजा 2 केवलिपन्नत्तातो वा धम्मातो भंसेजा 3, 13 / एगरातियं भिक्खुपडिमं सम्मं श्रणुपालेमाणस्स श्रणगारस्स ततो ठाणा हिताते सुभाते खमाते गिस्सेसाते श्राणुगामितत्ताए भवंति, तंजहा-श्रोहिणाणे वा से समुप्पज्जेजा 1 मणपजवनाणे वा से समुष्पज्जेज्जा 2 केवलणाणे या से समुप्पज्जेजा 3, 14 ॥सू. 182 // जंबुद्दीवे 2 ततो कम्मभूमीयो पत्रतायो तंजहा-भरहे एरवते महाविदेहे, एवं धायइसंडे दीवे पुरच्छिमद्धे जाव पुक्खरवरदीवट्टपञ्चत्थिमद्धे 5 ॥सू. 183 // तिविहे दंसणे पन्नत्ते तंजहा-सम्मंदसणे मिच्छदसणे सम्मामिच्छदंसणे 1 // तिविधा स्ती पन्नत्ता तंजहा--सम्मरुती मिच्छरुती सम्मामिच्छलई 2 / तिविधे पयोगे पन्नत्ते तंजहा--सम्मपश्रोगे मिच्छपयोगे सम्मामिच्छपनोगे 3 ॥सू. 18 // तिविहे ववसाए पन्नत्ते तंजहा-धम्मिते