SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ तंजहाईता वणवातपइष्टिमा / तिपतिहियातिता, सवतो मसा, तत्थ णं जे ते भीमत्स्थानाङ्गसूत्रम् / श्रुतस्कंधः 2 अध्ययनं 3 ] [ 303 स्मति 2, अहो णं मते कलमलजंबालाते असुतीते उब्वेयणिताते भीमाते गब्भवसहीते वसियव्वं भविस्मइ, इच्चेएहिं तिहिं गणेहिं वेदे उव्वेमागच्छेजा 3 ॥सू. 179 // तिमंठिया विमाणा पत्नत्ता तंजहा-बट्टा तंप्ता चरंसा 3, तत्थ णं जे ते वट्टा विमाणा ते णं पुक्खरकन्निया संगणसं ठता सवयो संमंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तंसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता, एगतो वेतिता परिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णं जे ते चउरंसविमाणा ते णं अक्खाडगसंठाणसंठिता, सवतो समंता वेतितापरिखित्ता, चउदुवारा पन्नता 1 / तिपतिट्ठिया विमाणा पनत्ता तंजहा-घणोदधिपतिट्ठिता घणवातपइट्ठिया पोवासंतरपइट्ठिता 2 / तिविधा विमाणा पन्नत्ता तंजहा-अवट्ठिता वेउबिता परिजाणिता 3 ॥सू. 180 // तिविधा नेरइया पन्नत्ता तंजहा-सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, एवं विगलिंदियवज्जंजाव वेमाणियाणं 27 / ततो दुग्गतीतो पन्नत्तायो तंजहा-णेरइयदुग्गती तिरिक्खजोणीयदुग्गती मणुयदुग्गत्ती 1 // ततो सुगतीतो पन्नत्तानो तंजहासिद्धिसोगती देवसोगती मणुस्ससोगती 2 / ततो दुग्गता पन्नत्ता तंजहाणेरतितदुग्गता तिरिवखजोणितदुग्गया मणुस्सदुग्गता 3 / ततो सुगता पन्नत्ता तंजहा-सिद्धसोगता देवमोग्गता मणुस्ससुग्गता 4 ॥सू० 181 // चउत्थभत्तितस्स णं भिक्खुस्स कप्पंति तो पाणगाइं पडिगाहित्तए, तंजहा-उस्सेतिमे संसेतिम चाउलधोक्णे 1 / छट्ठभत्तितम्स णं भिवखुस्स कप्पंति तो पाणगाई पडिगाहित्तए तंजहा-तिलोदए तुसोदए जवोदए 2 / अट्ठमभत्तियस्स णं भिक्खुस्स कप्पंति ततो पाणगाइं पडिगाहित्तए, तंजहा-थायामते सोवीरते सुद्धवियडे 3 / तिविहे उवहडे पनत्ते तंजहा-फलियोवहडे सुद्धो. वहडे संसट्टोवहडे तिविहे उग्गहिते पन्नत्ते तंजहा-जंच योगिराहति जं च साहरति जं च त्रासगंसि पक्खिवति 5 / तिविधा श्रोमोयरिया पन्नत्ता तंजहा
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy