SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 102 [श्रीमदागमसुधासिन्धुः / प्रथमो विभायः सम्माणेमि कल्लाणं मंगल देवयं चेइयं पज्जुवासा.म, अहुणोववन्ने देवे देवलोगेलु दिव्वे व कामभोगेसु अमुच्छिए जाव श्रणभोववन्ने तस्स णं एवं भवति-एस णं माणुस्सते भवे णाणीति वा तवस्तीति वा अतिदुक्करदुक्करकारगे तं गच्छामि णं भगवंतं वदामि णमंसामिजाव पज्जुवामामि, यहुणो. ववन्ने देवे देवलोगेसु जाव अणझोववन्ने. तत्स णमेवं भवति-अस्थि णं मम माणुस्सते भवे माताति वा जाव सुराहाति वा तं गच्छामि णं तेसिमंतियं पाउम्भवामि पासंतु ता मे इमं एतारूवं दिव्वं देविडि दिव्वं देवत्तिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागयं, इचंतेहि तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणूसं लोग हब्बमागच्छित्तते संचातेति हव्वमागच्छित्तते 2 ॥सू० 177 // ततो ठाणाई देवे पीहेजा तंजहा-माणुसं(सगं) भवं 1 बारिते खेत्ते जम्मं 2 सुकुलपञ्चायाति 3, 1 / तिहिं ठाणेहिं देवे परितप्पेजा, तंजहा-यहो णं मते संते वले संते वीरिए संते पुरिसकारपरकमे खेमंसि सुभिक्खंसि पायरियउक झातेहिं विजनाणेहिं कल्लसरीरेणं णो बहुते सुते यहीते 1, अहो णं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणां णो दीहे सामन्नपरिताते श्रणुपालिते 2, अहो णं मते इडिटरससायगरुएणं भोमामिसगिद्धेणं णो विसुद्धे चरिते फासिते 3, इच्चेतेहिं ठाणेहिं देवे पत्तिप्पेजा 2 ॥सू. 178 / / तिहिं ठाणेहिं देवे चतिस्सामित्ति जाणाइ, तंजहा-विमाणाभरणाई णिप्पभाई पासित्ता कप्परुक्खगं मिलायमाणं पासित्ता अप्पणो तेयलेस्सं परिहायमाणिं जाणित्ता, 3 इच्चेएहिं तिहिं ठाणेहिं चतिरसामित्ति जाणाइ 1 / तिहिं ठाणेहिं देवे उव्वेगमागच्छेजा, तंजहा-अहो णं मए इमातो एतारुवातो दिव्वातो देविडीयो दिव्वाश्री देवजुतीतो दिवायो देवाणुभावायो पत्तातो लद्धातो अभिसमराणागतातो चतियव्वं भविस्सति 1, अहो णं मते माउ. श्रोयं पिउसुक्कं तं तदुभयसंसट तप्पढमयाते श्राहारो थाहारेयव्वो भवि
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy