SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ बीमत्स्थानाङ्गसूत्रम् / अध्ययनं 3 ] [ 301 ठाणेहिं अपवुट्टिगाते सिता 1 / तिहिं ठाणेहिं महावुट्टीकाते सिता, तंजहातंसि च णं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगताते वक्कमंति विउक्कमति चयंति उववज्जंति, देवा जवखा नागा भूता सम्ममाराहिता भवंति, अन्नत्थ समुट्टितं उदगपोग्गलं परिणयं वासिउकामं तं दस साहरंति अभवदलगं च णं समुट्ठितं परिणयं वासितुकामं णो वाउश्रातो विधुणति, इच्चेतेहिं तिहिं ठाणेहिं महाबुट्टिकाए सिया 2 ॥सू० 176 // तिहिं ठाणेहिं पहुणोववन्ने दवे दवलोगेसु इच्छेज माणुस्सं लोगं हब्वमागच्छित्तते, जो चेव णं संचातेति हव्वमागच्छित्तए, तंजहा-अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने से णं माणुस्सते कामभोगे णो अाढाति णो परियाणाति णो श्रळं बंधति णो णियाणं पगरेति णो ठिपक पकरेति, पहुणांववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने तस्स णं माणुस्सए पेम्मे वोच्छिराणे दिवे संकंते भाति, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते जाव अझोववन्ने तस्स णं एवं भवति-इयगिह न गच्छं मुहुत्तं गच्छं, तेणं कालेणम पाउया मणुस्मा कालधम्मुणा संजुत्ता भवंति, इच्चेतेहिं तिहिं ठाणेहिं पहुणोषवन्ने देवे देवलोगेसु इच्छेजा माणुसं लोगं हबमागछित्तए णो चेव णं संवातेति हबमागच्छित्तते 1 / तिहिं ठाणेहिं देवे अहुणोववन्ने देवलोगेसु इच्छेजा माणूस लोगं हव्यमागच्छितए, संचातेइ हब्बमागच्छित्तते-पहुणोक्वन्ने देवे देवलोगेसु दिव्वेसु कामभोगे अमुच्छिते अगिद्धे अगढिते श्रणभोरवन्ने तस्स णमेवं भवतिअत्थि णं मम माणुस्सते भवे पारितेति वा उवज्झातेति वा पबत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेदोते वा, जेसिं पभावेणं मते इमा एतारूवा दिव्वा देविड्डी दिव्वा देवजुती दिव्वे देगणुभावे लद्धे पत्ते श्रभिसमन्नागते तं गच्छामि णं ते भगवते वंदामि णमंसामि सकारेमि
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy