________________ 300 ] [ श्रीमदागमसुधासिन्धुः प्रथमो विभागा तंजहा-णाणताते दंसट्ठयाते चरित्तट्ठयाते 6 ॥सू० 168 // ततो पुरिसजाया पन्नत्ता तंजहा-सुत्तधरे अत्थधरे तदुभयधरे ॥सू. 169 // कप्पति गिग्गंथाण वा णिग्गंथीण वा ततो वत्थाई धारित्तए वा परिहरित्तते वा, तंजहा-जंगिते भंगिते खोमिते 1 / कप्पइ णिग्गंधाण वा णिग्गंथीण वा ततो पायाइं धारितते वा परिहरित्तते वा, तंजहा-लाउयपादे वा दारुपादे वा मट्टियापाई वा 2 ॥सू० 170 // तिहिं ठाणेहिं वत्थं धरेजा, तंजहा-हिरिपतितं दुगुछापत्तियं परीसहवत्तियं ॥सू. 171 // तयो वायरक्खा पन्नत्ता तंजहा-धम्मियाते पडिचोषणाते पडिचोएता भवति तुसिणीतो वा सित्ता उद्वित्ता वा याताते एगंतमंतमवक्कमेजा णिग्गंथस्स णं गिलायमाणस्स कप्पंति ततो वियडदत्तीयो पडिग्गाहित्तते, तंजहा-उक्कोसा मज्झिमा जहन्ना ॥सू० 172 // तिहिं ठाणेहिं समणे णिग्गंथे साहम्मिय संभोगियं विसंभोगियं करेमाणे णातिकमति तंजहा-सतं वा दट्ठ, सट्टस्स वा निसम्म, तच्चं मोसं ग्राउदृति चउत्थं नो अाउट्टति ॥सू० 173 // तिविधा अणुन्ना पनत्ता तंजहाश्रायरियत्ताए उवज्झायत्ताए गणिताते।तिविधा समणुन्ना पन्नत्ता तंजहा-बायरियत्ताने उवज्झायत्ताते गणिनाते, गवं वसंपया, एवं विजहणा।।सू० 174 // तिविहे क्यणे पन्नत्ते तंजहा-तब्वयणे तदनवयणे णोअवयणे 1 / तिविहे श्रवयणे पन्नते तंजहा-णोतवयणे णो तदन्नवयणे अवयणे 2 / तिविहे मणे पन्नत्ते तंजहा- तम्मणे तयन्त्रमणे णोत्रम्णे 3 / तिविहे अमणे पन्नत्ते तंजहा-णोतंमणे णोतयन्नमणे, श्रमणे 4 ॥सू० 17 // तिहिं ठाणेहिं अप्पयुट्टीकाते सिता, तंजहा-तस्सि च णं देसंसि वा पदेसंसि वा णो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमति चयंति उपवज्जति, देवा णागा जक्खा भूता णो सम्ममाराहिता भवति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देसं साहरंति अब्भवहलगं चणं समुट्ठितं परिणतं वासितुकामं वाउकाए विधुणति, इच्चेतेहिं तिहिं