SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 300 ] [ श्रीमदागमसुधासिन्धुः प्रथमो विभागा तंजहा-णाणताते दंसट्ठयाते चरित्तट्ठयाते 6 ॥सू० 168 // ततो पुरिसजाया पन्नत्ता तंजहा-सुत्तधरे अत्थधरे तदुभयधरे ॥सू. 169 // कप्पति गिग्गंथाण वा णिग्गंथीण वा ततो वत्थाई धारित्तए वा परिहरित्तते वा, तंजहा-जंगिते भंगिते खोमिते 1 / कप्पइ णिग्गंधाण वा णिग्गंथीण वा ततो पायाइं धारितते वा परिहरित्तते वा, तंजहा-लाउयपादे वा दारुपादे वा मट्टियापाई वा 2 ॥सू० 170 // तिहिं ठाणेहिं वत्थं धरेजा, तंजहा-हिरिपतितं दुगुछापत्तियं परीसहवत्तियं ॥सू. 171 // तयो वायरक्खा पन्नत्ता तंजहा-धम्मियाते पडिचोषणाते पडिचोएता भवति तुसिणीतो वा सित्ता उद्वित्ता वा याताते एगंतमंतमवक्कमेजा णिग्गंथस्स णं गिलायमाणस्स कप्पंति ततो वियडदत्तीयो पडिग्गाहित्तते, तंजहा-उक्कोसा मज्झिमा जहन्ना ॥सू० 172 // तिहिं ठाणेहिं समणे णिग्गंथे साहम्मिय संभोगियं विसंभोगियं करेमाणे णातिकमति तंजहा-सतं वा दट्ठ, सट्टस्स वा निसम्म, तच्चं मोसं ग्राउदृति चउत्थं नो अाउट्टति ॥सू० 173 // तिविधा अणुन्ना पनत्ता तंजहाश्रायरियत्ताए उवज्झायत्ताए गणिताते।तिविधा समणुन्ना पन्नत्ता तंजहा-बायरियत्ताने उवज्झायत्ताते गणिनाते, गवं वसंपया, एवं विजहणा।।सू० 174 // तिविहे क्यणे पन्नत्ते तंजहा-तब्वयणे तदनवयणे णोअवयणे 1 / तिविहे श्रवयणे पन्नते तंजहा-णोतवयणे णो तदन्नवयणे अवयणे 2 / तिविहे मणे पन्नत्ते तंजहा- तम्मणे तयन्त्रमणे णोत्रम्णे 3 / तिविहे अमणे पन्नत्ते तंजहा-णोतंमणे णोतयन्नमणे, श्रमणे 4 ॥सू० 17 // तिहिं ठाणेहिं अप्पयुट्टीकाते सिता, तंजहा-तस्सि च णं देसंसि वा पदेसंसि वा णो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमति चयंति उपवज्जति, देवा णागा जक्खा भूता णो सम्ममाराहिता भवति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देसं साहरंति अब्भवहलगं चणं समुट्ठितं परिणतं वासितुकामं वाउकाए विधुणति, इच्चेतेहिं तिहिं
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy