SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 450 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः णं समणे भगवं महावीरे एगं महं चित्तविचित्तपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमत-परसमयितं चित्तविचित्तं दुवालसंगं गणिपिडगं श्राघवेति पराणवेति परूवेति दंसेति निदंसेति उवदंसेति तंजहा-पायारं जाव दिट्ठीवायं ३,जं णं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणा जाव पडिबुद्धे तं गां समणे भगवं महावीरे दुविहं धम्मं पराणवेति, तंजहाअगारधम्मं च अणगारधम्मं च 4, जं णं समणे भगवं महावीरे एगं महं सेतं गोवग्गं सुमिणे जाव पडिबुद्धे तं णं समणस्त भगवयो महावीरस्स चाउव्वराणाइराणे संघे तंजहा-समणा समणीयो सावगा सावियायो 5, जं णं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तं णं समणे भगवं महावीरे चउविहे देवे पराणवेति, तंजहा-भवणवासी वाणमंतरा जोइसवाप्ती वेमाणवासी 6, जगणं समणे भगवं महावीरे एगं महं उम्मीवीची जाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं अणातीते श्रणवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिन्ने 7, जराणं समणे भगवं महावीरे एगं महं दिणकरं जाव पडिबुद्धे तन्नं समणस्म भगवतो महावीररस अणते अणुत्तरे जाव समुप्पन्ने 8, जराणं समणे भगवं महावीरे एगं महं हरिवेरुलित जाव पडिबुद्धे तराणं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवनसहसिलोगा परिगुवंति (परिगुयाँते, परिभमंति) इति खलु स्मणे भगवं महावीरे इति 1, जराणं समणे भगवं महावीरे मंदरे पव्वते मंदरचलिताए उरि जाव पडिबुद्धे तं णं समणे भगवं महावीरे सदेवमणुयासुराते परिसाते मझगते केवलिपनत्तं धम्मं श्रावेति पराणवेति जाव उवदंसेति 10, 2 // सू० 750 // दसविधे सरागसम्मबसणे पन्नत्ते, तंजहा-निमगुवतेतराई श्राणरुती सुत्तवीतरुईमेव / अभिगम वित्थारस्ती किरिया संखेव धम्मरती // 1 // सू० 751 // दस सराणायो पनत्तायो, तंजहा-याहारसराणा जाव परिग्गहसराणा 4 कोहसराणा जाव लोभसरणा = लोगसराणा 1
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy