SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीमत्स्थानाङ्गसूत्रम् / अध्ययनं 10 ] [ 449 घणो त तह वग्गवग्गोऽवि // 1 // कप्पो त // सू० 747 // दसविधे पचक्खाणे पन्नत्ते, तंजहा-श्रणागयमतिक्कं कोडीसहियं नियंटितं चेव / सागारमणागारं परिमाणकडं निरवसेसं // 1 // संकेयं चेव श्रद्धाए, पञ्चक्खाणं दसविहं तु // सू०७४८ // दसविहा सामायारी पन्नत्ता, तंजहाइच्छा मिच्छा तहक्कारो, श्रावस्तिता निसीहिता / श्रापुच्छणा य पडिपुच्छा छंदणा य निमंतणा // 1 // उवसंपया य काले सामायारी भवे दसविहा उ॥ सू० 741 // समणे भगवं महावीरे छउमस्थकालिताते अंतिमरातितंसी इमे दस महासुमिणे पासित्ता णं पडिबुद्धे, तंजहा-एगं च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे 1, एगं च णं महं सुकिलपक्खगं पुसकोइ नगं सुमिणे पासित्ता णं पडिबुद्धे 2, एगं च णं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुद्धे 3, एगं च णं महं दामदुगं सब्वरयणामयं सुमिणे पासित्ता णं पडिबुद्धे 4 एगं च णं महं सेतं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे 5, एगं च णं महं पउमसरं सव्वो समंता कुसुमितं सुमिणे पासित्ता णं पडिबुद्धे 6, एगं च णं महासागरं उम्मीवीचीसहस्सकलितं भुयाहिं तिराणं सुमिणे पासित्ता णं पडिबुद्धे 7, एगं च णं महं दिणयरं तेयसा जलंत सुमिणे पासित्ता णं पडिबुद्धे 8, एगं च णं (एगेण) महं हरिवेरुलितवनाभेणं नियतेणमंतेणं माणुसुत्तरं पव्वतं सव्वतो समंता श्रावेढियं परिवेढियं सुमिणे पासित्ता णं पडिबुद्धे 1, एगं च णं महं मंदरे पव्वते मंदरचूलियातो उवरिं सीहासणवरगयमत्ताणं सुमिणे पासित्ता णं पडिबुद्धे 10, 1 / जगणं समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसातं सुमिणे परातितं पासित्ता णं पडिबुद्धे तन्नं समणेणं भगवता महावीरेणं मोहणिज्जे कम्मे मूलायो उग्घाइते 1, जं णं समणे भगवं महावीरे एगं महं सुकिलपवखगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सुकमाणोवगए विहरइ 2, जं
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy