SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीमत्स्थानाङ्गस्त्रम् में अध्ययनं 5 ] -. : श्रागमेणं ववहारं पट्टवेजा, णो से तत्थ भागमे सिया जहा से तत्थ सुते सिता सुतेणं ववहारं पट्टवेजा, णो से तत्थ सुते सिता एवं जाव जहा से तस्थ जीए सिया जीतेणं ववहारं पट्ठवेजा, इच्चेतेहिं पंचहिं ववहारं पट्ठवेना अागमेणं जाव जीतेणं, जधा (2) से तत्य भागमे जाव जीते तहा (2) ववहारं पट्ठवेजा, से किमाहु भंते ! भागमबलिया समणा निग्गंथा ? इच्चेतं पंचविधं ववहारं जता जता. जहिं जहिं तया तता तहिं तहिं अणिस्सितोवस्सितं सम्मं ववहरमाणे समणे णिग्गंथे आणाते श्राराधते भवति // सू० 421 // संजतमणुस्साणं सुत्ताणं पंच जागरा पनत्ता, तंजहा-सदा जाव फासा 1 / संजतमणुस्साणं जागराणं पंच सुत्ता पन्नत्ता, तंजहा-सदा जाव फासा 2 / असंजयमणुस्साणं सुत्ताणं वा जागराणं वा पंच जागरा पन्नता, तंजहा-सदा जाव फासा 3 // सू० 422 // पंचहिं ठाणेहिं जीवा रतं आदिज्जति, तंजहा-पाणातिवातेणं जाव परिग्गहेणं 1 / पंचहिं ठाणेहिं जीवा रतं वमंति, तंजहा-पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं 2 // सू० 423 // पंचमासियं णं भिक्खुपडिमं पडिवन्नस्म अणगारस्स कप्पंति पंच दत्तीयो भोयणस्म पडिगाहेत्तते पंच पाणगस्म // सू० 424 // पंचविधे उवघाते. पन्नत्ते तंजहा-उग्गमोवघाते उप्पायणोवघाते एमणोवघाते परिकम्मोवघाते परिहरणोवघाते / पंचविहा विसोही पन्नत्ता, तंजहा-उग्गमविसोही उप्पायणविसोधी एसणाविसोही परिकम्मविसोही परिहरणविसोधी // सू० 425 // पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्म पकाति, तंजहाश्ररहताणं अवन्नं वदमाणे 1 अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे 2 पायरियउवज्झायाण अवन्नं वदमाणे 3 चाउवन्नस्स संघस्स अवन्नं वयमाणे 4 विवक्कतवबंभचेराणं देवाणं श्रवन्नं वदमाणे 5, 1 / पंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पगरेंति, तंजहा यरहंताणं वन्नं
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy