SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 246 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायंति, थावरावि पाणा तसत्ताए पञ्चायंति, तसकायायो विप्पमुच्चमाणा सव्वे थावरकायंसि उव. वज्जंति, थावरकायायो विप्पमुच्चमाणा सव्वे तसकायंसि उववजंति, तेसि च गणं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं, ते पाणावि वुच्चंति, ते तसावि वुच्चंति, ते महाकाया ते चिरहिइया, ते बहुयरगा पाणा जेहिं समणोवासगस्त सुपचक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपचक्खायं भवइ, से महया तसका पायो उपसंतस्स उवट्टियस्स पडिविरयस्स जन्नं तुम्भे वा अन्नो वा एवं वदह -णस्थि णं से केइ परियाए जसि समणोवासगस्स एगपाणाएवि दंडे णिक्खित्ते, अयंपि भेदे से णो ोयाउए भवइ 2 // सूत्रं 77 // भगवं च णं उदाहु नियंठा खलु पुच्छियबा-याउ. संतो ! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिं च एवं वृत्तपुब्वं भवइ-जे इमे मुडे भवित्ता यागारायो अणगारियं पवइए, एमिं च णं ग्रामरणंताए दंडे णिक्खिने, जे इमे अगारमावसंति एएसिं णं ग्रामरणंताए दंडे णो णिविखने, केई च णं समणा जाव वासाई चउपंचमाई छट्टदममाइं अप्पयरो वा भुजयरो वा देसं दूईजित्ता अगारमावसेजा ?, हंतावसेजा, तम्स णं तं गारत्थं वहमाणस्त से पञ्चक्खाणे भंगे भवइ ?, णो तिणठे समठे, एवमेव समणोवासगस्सवि तसेहिं पाणेहिं दंडे णिक्खित्ने, थावरेहिं पाणेहिं दंडे णो णिक्खिते, तस्स णं तं थावरकायं वहमाणस्म से पञ्चक्खाणे णो भंगे भवइ, से एवमायाणह ? णियंठा !, एवमायाणियव्वं 1 // भगवं च णं उदाहु नियंठा खलु पुच्छियवा-याउसंतो नियंठा ! इह खलु गाहावई वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहिं पागम्म धम्म सवणवत्तियं उबसंकमेजा ?, हंता उवसंकमेजा, तेसिं च णं तहप्पगाराणं धम्मं श्राइक्खियब्वे ?, हंता अाइक्खियव्वे, किं ते तहप्पगारं धम्मं सोचा णिसम्म एवं वएजा-इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुगणं संसुद्धं गेयाउयं
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy