SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीमत् सूत्रकृताङ्गम् :: श्रुतस्कंधः 2 अध्ययनं 7 ] [ 247 सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निव्वाणमग्गं वितहमसंदिद्धं सम्बदुक्खापहीणमग्गं, एत्यं ठिया जीवा सिझति बुझंति मुच्चंति परिणिबायंति सबदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयट्टामो तहा भुजामो तहा भासामो तहा अब्भुट्ठामो तहा उट्ठाए उट्टेमोत्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएन्जा ?, हंता वरजा, किं ते तहप्पगारा कप्पंति, पब्वावित्तए ?, हता कापति, किं ते तहप्पगारा कप्पति मुंडावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए ?. हंता कप्पंति, कि ते तहप्पगारा कप्पंति उवहावित्तए ?, हंता कप्पंति, तेसिं च णं तहप्पगाराणं सव्वपाणेहिं जाव सबसत्तेहिं दंडे णिक्खिते ?, हंता निक्खित्ते, से णं एयारवेणं विहारेणं विह. रमाणा जाव वासाइं चउपंचमाइं छ8इसमाई वा अप्पयरो वा भुजयरो वा देसं दूइज्जेत्ता अगारं वएज्जा ?, हंता वएजा, तस्स णं सब्बपाणेहिं जाव सबसतेहिं दंडे णिक्खित्ते?, णो इणठे समठे, से जे से जीवे जस्स परेणं सधपाणेहिं जाव सब्यसत्तेहिं दंडे णो णिविखत्ते, से जे से जीवे जस्स धारेगां सव्वपागोहि जाव सत्तेहिं दंडे णिक्खित्ते, से जे से जीवे जस्स इयाणि सब्वपाणेहिं जान सत्तेहिं दंडे णो णिविखत्ते भवइ, परेगां असंजए यारेगां संजए, इयाणिं असंजए, असंजयस्स णं सबपाणेहिं जाव सत्तेहिं दंडे णो णिक्खिते भाइ, से एवमायाणह ? णियंठा !, से एवमायाणियव्वं 2 // भगवं च णं उदाहु णियंठा खलु पुच्छियव्वा-ग्राउसंतो ! नियंठा इह खलु परिवाइया वा परिवाइयायो वा अन्नपरेहितो तित्थाययणेहितो बागम्म धम्म सवणवत्तियं उपसंकमेजा ? हंता उवसंकमेजा, किं तेसिं तहप्पगारेणं धमे बाइक्खियव्वे ?, हंता अाइक्खियव्वे, तं चेव उवटावित्तए जाव कप्पंति ? हंता कप्पंति, किं ते तहप्पगारा कप्पंति संभुजित्तए ? हंता कप्पंति, तेणं एयारूवेणं विहारेणं विहरमाणा तं चेव जाव अगारं वएजा ?,
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy