________________ श्रीमत्सुत्रकृताङ्गम् / श्रुतस्कंधः 2 अध्ययनं 7 ] [ 245 तसा, इमे भे दुप्पणीयतराए भवइ-तसा पाणा तसा, ततो एगमाउसो ! पडिक्कोसह एक अभिणंदह, अयंपि भेदो से णो णेबाउए भवइ 1 // भगवं च णं उदाहु-संतेगइया मणुस्सा भवंति, तेसिं च णं एवं वृत्तपुब्वं भवइ–णो खलु वयं संचाएमो मुंडा भवित्ता अगारायो श्रणगारियं पपइत्तए, सावयं राहं अणुपुव्वेणं गुत्तस्स लिसिस्सामो, ते एवं संखति ते एवं संखं ठपयंति ते एवं संखं ठावयंति नन्नत्थ अभिश्रोएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ 2 ॥सू. 75|| तसावि वुच्चंति तसा तससंभारकडेणं कम्मुणा णामं च णं अभुवगयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकायट्ठिइया ते तो पाउयं विप्पजहंति, ते तो भाउयं विप्पजहित्ता थावरत्ताए पच्चायंति 1 / थावरावि वुच्चंति थावरा थावरसंभार. कडेणं कम्मुणा णामं व णं अभुवगयं भवइ, थावराउयं च णं पलिक्खीणं भवइ, थावरकायटिझ्या ते तयो पाउयं विप्पजहंति तो पाउयं विप्प. जहित्ता भुजो परलोइयत्ताए पन्चायंति, ते पाणावि वुच्चंति, ते तसावि वुच्चंति ते महाकाया ते चिरट्टिइया 2 ॥सूत्रं 76 // सवायं उदए पेढालपुत्ते भयवं गोयमं एवं वयासी-ग्राउसंतो गोयमा ! णत्थि णं से केइ परियार जगणं समणोवासगस्स एगपाणातिवायांवरएवि दंडे निक्खित्ते, कस्स णं तं हेउं ?, संसारिया खलु पाणा, थावरावि पाणा तसत्ताए पच्चायंति, तसावि पाणा थावरताए पञ्चायंति, थावरकायायो विष्पमुच्चमाणा सव्वे तसकायंसि उपवज्जति, तसकायायो विष्णमुचमाणा सवे थावरकार्यसि उववज्जति, तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं // 1 // सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-णो खलु पाउसो / अस्माकं वत्तव्वएणं तुम्भं चेर अणुप्पवादेगां अत्थि णं से परियाए जे णं समणोवासगस्स सव्वपाणेहिं सब्वभूएहिं सव्यजीवेहिं सबसत्तेहिं दंडे निक्खित्ते भवइ, कस्स णं तं हेउं ?,