________________ 10] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः णापरिगणाणेहिं परिहायमाणेहिं फासपरिगणाणेहिं परिहायमाणेहिं अभिकंतं च खलु वयं संपेहाए तयो से एगदा मूढभावं जयंति ॥सू० 63 // जेहिं वा सद्धि संवसति ते वि णं एगदा णियगा पुब्बिं परिवयंति सोऽवि ते णियए पच्छा परिवएजा, णालं ते तव ताणाए वा सरणाए वा, तुमपि तेसिं णालं ताणाए वा सरण ए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए ॥सू० 64 // इच्चेवं समुट्ठिए ग्रहोविहाराए अंतरं च खलु इमं संपेहाए धीरे मुहुत्तमवि णो पमायए वयो अच्चेति जोव्वणं व ॥सू० 65 // जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुपित्ता विलुपित्ता उद्दवित्ता उत्तासइत्ता, अकडं करिस्सामित्ति मण्णमाणे, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुब्बिं पोसेंति, सो वा ते नियगे पच्छा पोसिजा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा ॥सू० 66 // उवाइयसेसेण या संनिहिसंनिचयो किजइ, इहमेगेसिं असंजयाण भोयणाए, तयो से एयगा रोगसमुप्पाया समुप्पज्जति, जेहिं वा सद्धिं संवसइ ते वा णं एयगा नियगा तं पुब् िपरिहरति, सो वा ते नियगे पच्छा परिहरिजा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा ॥सू० 67 // जाणित्तु दुक्खं पत्तेयं सायं ॥सू० 68 // अणभिक्कं च खलु वयं संपेहाए ॥सू०६६॥ खणं जाणाहि पंडिए ॥सू० 70 // जाव सोयपरिगणाणा अपरिहीणा, नेत्तपरिराणाणा अपरिहीणा, घाणपरिगणाणा अपरिहीणा, जीहपरिगणाणा अपरिहीणा, फरिसपरिगणाणा अपरिहीणा इच्चेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं, पायठं संमं समणुवासिन्जासि त्ति बेमि ॥सू०७१॥ // इति प्रथमोद्देशकः // 2-1 //