________________ श्री आचाराङ्ग-सूत्रम् / श्रुतस्कंधः 1 अध्ययनं 2 ] [ह जे तत्थ संघायमावजंति ते तत्थ परियावज्जति, जे तस्थ परियावज्जति ते तत्थ उदायंति, एस्थ सत्थं समारभमाणस्स इच्चते प्रारंभा अपरिगणया भवति, एत्थ सत्थं असमारभमाणस्स इच्चेते श्रारंभा परिगणाया भवंति, तं परिगणाय मेहावी व सयं वाउसत्थं समारंभेजा, रोवराणेहिं वाउसत्थं समारंभावेजा, णेवऽरणे वाउसत्थं समारंभंते समणुजाणेजा, जस्सेते वाउस(थसमारंभ परिणाया भवंति, से हु मुणी परिराणायकम्मेत्ति बेमि ॥सू० 51 // एत्थंपि जाणे उवादीयमाणा, जे पायारे ण रमंति, यारंभमाणा विणयं वयंति, छंदोवणीया अझोववराणा, प्रारंभसत्ता पकरति संगं ।।सू. 60 // से वसुमं समराणागयपराणाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मं णो अरणेसिं तं परिगणाय मेहावी व सयं छज्जीवनिकायसत्थं समारंभेजा, णेवऽराणेहिं छज्जीवनिकायसत्थं समारभावेजा, गोवऽराणे छज्जीवनिकायसत्थं समारंभंते समणुजाणेज्जा, जस्सेते छजीवनिकायमत्थसमारंभा परिणाया भवंति से हु मुणी परिगणायकम्मे त्ति बेमि ॥सू० 61 // ॥इति सप्तमोद्देशकः // १-७॥इति प्रथममध्ययनम् // 1 // // 2 : लोकविजय-अध्ययनं : उद्देशकः-१॥ जे गुणे से मुलडाणे, जे भूलट्ठाणे से गुणे / इति से गुणट्ठी महया परियावेणं पुणो पुणो रसे पमत्ते–माया मे, पिया मे, भाया मे, भगिणी मे, भजा मे, पुत्ता मे, धूया मे, गहुसा मे, सहिसयणसंगंथसंथुत्रा मे, विवित्तुवगरणपरिवट्टणभोयणच्छायणं मे / इञ्चत्थं गड्डिए लोए यहो य रायो य परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी पालुपे सहसाकारे विणिविट्ठचित्ते, एत्थ सत्थे पुणो पुणो, अप्प च खलु पाउयं इहमेगेसिं माणवाणं तं जहा-सू० ६२॥सोयपरिगणाणेहिं परिहायमाणेहिं, चक्खुपरिगणाणेहिं परिहायमाणेहिं, घाणपरिगणाणेहिं परिहायमाणेहिं रस