________________ ( lxiii ) दोह वा हस्सं वा जं चरिमभवे हवेज्ज संठाणं / तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया / तिण्णि सया तेत्तीसा धणुत्तिभागो य होति बोधव्वो। एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया / / चत्तारि य रयणोओ रयणितिभागणिया य बोद्धव्वा / एसा खलु सिद्धाणं मज्झिम ओगाहणा भणिया / / एगा य होइ रयणी अटेव य अंगुलाई साहीया / एसा खलु सिद्धाणं जहण्ण ओगाहणा भणिता // ओगाहणाए सिद्धा भवत्तिभागेण होंति परिहीणा / संठाणमणित्थंथं जरा-मरणविप्पमुक्काणं // जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का। अण्णोण्णसमोगाढा पुट्टा सव्वे वि लोयते // असरीरा जीवघणा उवउत्ता दसणे य नाणे य / सागारमणागारं लक्खणमेयं तु सिद्धाणं // फुसइ अणंते सिद्धे सव्वपएसेहिं नियमसो सिद्धा / ते वि असंखेज्जगुणा देस-पदेसेहिं जे पुट्ठा / / केवलणाणुवउत्ता जाणंती सव्वभावगुण-भावे / पासंति सव्वतो खलु केवलदिट्ठीहऽणंताहिं / सुरगणसुहं समत्तं सव्वद्धापिडितं अणंतगुणं / न वि पावे मुत्तिसुहं णंताहिं वि वग्गवग्गूहिं / / न वि अत्थि माणुसाणं तं सोक्खं न वि य सव्वदेवाणं / जं सिद्धाणं सोक्खं अव्वावाहं उवगयाणं / / सिद्धस्स सुहो रासी सव्वद्धापिंडितो जइ हवेज्जा / सोऽणंतवग्गभइतो सव्वागासे ण माएज्जा / जह णाम कोइ मेच्छो णगरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउ उवमाए तहिं असंतीए /