SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ नंदिसुत्ते आणुगामि-अणाणुगामिओहिणाणं पुरिसे उक्कं वा चुंडलिअं वा अलायं वा मणिं वा जोइं वा पदीवं वा पुरओ काउं पणोल्लेमाणे पणोल्लेमाणे गच्छेजा। से तं पुरओ अंतगयं 1 / $19. से किं तं मग्गओ अंतगयं ? मग्गओ अंतगयं से जहाणामए केइ पुरिसे उक्कं वा चुडलियं वा अलायं वा मणिं वा जोइं वा पईवं वा मग्गओ काउं अणुकड्ढेमाणे अणुकड्ढेमाणे गच्छेज्जा / से तं मग्गओ अंतगयं 2 / 20. से किं तं पासओ अंतगयं ? पासओ अंतगयं से जहाणामए केइ पुरिसे उक्कं वा चुडलियं वा अलायं वा मणिं वा जोइं वा पईवं वा पासओ काउं परिकड्ढेमाणे परिकड्ढेमाणे गच्छेजा। से तं पासओ अंतगयं 3 / से तं अंतगयं। 621. से किं तं मज्झगयं ? मज्झगयं से जहानामए केइ पुरिसे उक्कं वा 10 चुडलियं वा मणिं वा जोइं वा पईवं वा मत्थए काउं गच्छेज्जा / से तं मज्झगयं / 522: अंतगयस्स मज्झगयस्स य को पइविसेसो 1 पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाणि जाणइ पासइ, मंग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखेज्जाणि वा असंखेजाणि वा जोयणाणि जाणइ पासइ, पासओ अंतगएणं ओहिणाणणं पासओ चेव संखेजाणि 15 वा असंखेज्जाणि वा जोयणाई जाणइ पासइ, मज्झगएणं ओहिणाणेणं सव्वओ संमंता संखेन्जाणि वा असंखेजाणि वा जोयणाइं जाणइ पासइ / से तं आणुगामियं ओहिणाणं 1 / 23. से किं तं अणाणुगामियं ओहिणाणं ? अणाणुगामियं ओहिणाणं से जहाणामए केइ पुरिसे एगं महंतं जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेहिं 20 1. 18-20 सूत्रेषु चुडलियं स्थाने चडुलिअं इति पाठः जे. मो०। 18-20 सूत्रेषु चडुलिअम्वा अलायम्वा पदीवम्वा मणिम्वा जोतिम्वा इतिरूपः पाठः खं० प्रती वर्तते // 2. 18-20 सूत्रेषु अलायं वा पदीवं वा मणिं वा जोतिं वा पुरतो इति पाठः सर्वास्वपि सूत्रप्रतिषु दृश्यते। न खलु चूर्णि-वृत्तिकृत्सम्मतः पाठः कुत्राप्यादर्श उपलभ्यते, तथापि व्याख्याकृन्मतानुसारेणास्माभिः परावृत्त्य मूले पाठ उद्धृतोऽस्ति। अलायं वा मणिं वा पदीवं वा जोतिं वा पुरओ इति मु०पाठस्तु नास्मत्समीपस्थेषु आदर्शषु ईक्ष्यते // 3. काउं समुन्वहमाणे समुव्वहमाणे गच्छिज्जा जे० मो० मु० // 4. 'मग्गओ......पासइ' इतिसूत्रांशः ‘पासओ......पासइ' इतिसूत्रांशश्च खं० सं० प्रत्योः पूर्वापरक्रमव्यत्यासेन वर्त्तते // 5. समत्ता चूपा० // 6, 7. ओहिनाणं डे. ल. / / 8, 9. अगणिट्ठा खं० सं० ल. शु० //
SR No.004354
Book TitleNandisuttam
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania
PublisherMahavir Jain Vidyalay
Publication Year
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy