________________ नंदिसुत्ते ओहिणाणं [$1111. से किं तं इंदियपञ्चक्खं ? इंदियपचक्खं पंचविहं पण्णत्तं, तं जहासोइंदियपञ्चक्खं 1 चक्खिदियपञ्चक्खं 2 घाणिंदियपच्चक्खं 3 रेसणेदियपञ्चक्खं 4 फासिंदियपञ्चक्खं 5 / से तं इंदियपञ्चक्खं / ___$12. से किं तं णोइंदियपञ्चक्खं ? णोइंदियपञ्चक्खं तिविहं पण्णत्तं, तं जहा-ओहिणाणपञ्चक्खं 1 मणपज्जवणाणपञ्चक्खं 2 केवलणाणपञ्चक्खं 3 / 5 [सुत्ताई 13-29. ओहिणाणं] 13. से किं तं ओहिणाणपञ्चक्खं ? ओहिणाणपञ्चक्खं दुविहं पण्णत्तं, तं जहा-भवपञ्चतियं च खयोवसमियं च / दोन्हें भवपञ्चतियं, तं जहा-देवाणं च णेरतियाणं च / दोन्हं खयोवसमियं, तं जहा-मणुस्साणं च पंचेंदियतिरिक्ख१० जोणियाणं च। 614. को हेऊ खायोवसमियं ? खायोवसमियं तयावरणिजाणं कम्माणं उदिण्णाणं खएणं अणुदिण्णाणं उसमेणं ओहिणाणं समुप्पज्जति / अहवा गुणपडिवण्णस्स अणगारस्स ओहिणाणं समुप्पज्जति / $15. तं समासओ छविहं पण्णत्तं, तं जहा-आणुगामियं 1 अणाणुगामियं 2 15 वड्ढमाणयं 3 हायमाणयं 4 पडिवाति 5 अपडिवाति 6 / 16. से किं तं आणुगामियं ओहिणाणं ? आणुगामियं ओहिणाणं दुविहं पण्णत्तं, तं जहा-अंतगयं च मज्झगयं च / 17. से किं तं अंतगयं ? अंतगयं तिविहं पण्णत्तं, तं जहा-पुरओ अंतगयं 1 मग्गओ अंतगयं 2 पासतो अंतगयं 3. / 18. से किं तं पुरतो अंतगयं ? पुरतो अंतगयं से जहानामए केइ 1. चक्खुंदिय° सं०॥ 2. जिभिदिय° मो० मु०॥ 3. सूत्रमिदं प्रश्न-निर्वचनात्मकमप्युपलभ्यते-से किं तं भवपञ्चइयं? 2 दुण्हं, तं जहा-देवाण य णेरइयाण य। से किं तं खयोवसमियं? 2 दुण्हं, मणूसाण य पंचेंदियतिरिक्खजोणियाण य। जे. मो० डे. मु.। किञ्च चूर्णि-वृत्तिकृतां नेदं प्रश्नोत्तरात्मकं सूत्रं सम्मतम् // 4. दियाणं खं०॥ 5. सं० प्रतौ 16-20 सूत्रेषु सर्वत्र अन्तगयं इति परसवर्णान्वितः पाठ उपलभ्यते //