________________ नयाततरक्रिया कारणीतरणियां समझतो मयोपदेशः / - - नन्वेवं मिश्चक्नः सिद्धस्थानीयस्वे भवहिरिष्यमाणे भवतामेव प्रन्थे संसारिसिद्धसाधारणजीवपदार्थाभिधानं कथम् ? इत्याशङ्कायामाह / यजीवत्वं क्वचिद् द्रव्य-भावप्राणान्वयात् स्मृतम् / विचित्रनगमाकूतात तज्ज्ञेयं न तु निश्चयात् // 50 // नयामृत०-यदिति / यज्जीवत्वं कचिद् अन्थे, द्रव्यभावप्राणानाम् अन्वयात्-एकीकरणात् स्मृतं संसारि-सिद्धनाधारण्यमिति शेषः, बद् विचित्र:-विविधावस्थो यो नैगमः, तस्याकूतात्-अभिप्रायात् नेयम्, न तु निश्चयादेवम्भूतनयात् , तथा चैत्रम्भूतनयेनैव सिद्धमजीव वयं प्रतिजानीमहे, न तु नयान्तराभिमते न जीवत्वेऽपि विप्रतिपद्यामहे, इति शुद्धा-शुद्धेन नैगमनयेन साधारणजीवत्वाभ्युप- . गमेऽपि न क्षतिः, इयाँस्तु विशेष:- प्रसिद्धनैगम औदयिकभावोपलक्षितमात्मत्वाख्यं पारिणामिकभावमेव जीवपदप्रवृत्तिनिमित्तमभ्युपैति, तत्तद्विशेषश्च कश्चिदुपचारोपजीवी द्रव्य-भावप्राणान्यतरवत्वेनानुगतमौदयिकक्षायिकभावद्वयमिति, नेदं सिद्धान्तार्णवे नयविकल्पकल्लोलवैचित्र्यं तत्संप्लवव्यसनिनां विक्षोभावहम् // 50 // सेति सङ्ग्रहस्य शक्तिमाहकत्वमेव न व्यक्तिग्राहकत्वम्, व्यक्तिग्राहकत्वं तु व्यवहारस्यैव, तथा च व्यक्तया शुद्धचैतन्यं यदि सिद्धे जीवपदप्रवृत्तिनिमित्तं तदा व्यवहारत एवं सिद्धो जीवो न निश्चयत इत्यनभिमतमेव दिगम्बरस्यासज्यत इत्युत्तराभिसन्धिः / एवं ज्ञानदर्शनयोयोगपद्याभावन सिद्धेऽपि यदा ज्ञानमभिव्यज्यते तदा न दर्शनमभिव्यज्यते, यदा दर्शनमभिव्यज्यते तदा न ज्ञानमभिव्यज्यत इति व्यक्तथा द्विचेतनाशालित्वं न सिद्धेऽपीति सिद्धोऽपि न निश्चयतो जीवः स्वादिति सिद्धस्य विचेतनाशालित्वेन जीवत्वं विश्वयनयत इत्यपि दिगम्बरस्य व्याहतमेवेत्याह-निश्चयत इति // 49 / / / पञ्चाशत्तमपद्यमवतारयति-कन्वेवमिति / एवम् अनन्तरोपदर्शितदिशा / भवद्भिः श्वेताम्बरः। भवतामेव श्वेताम्बराणामेव / “यजीवत्वं" इति पञ्चाशत्तमपद्यं विवृणोति-यदितीति / एकीकरणात् प्राणधारित्वं जोवत्वमिति लक्षणे द्रव्यप्राण-भावप्राणसाधारणप्राणत्वेन रूपेणानुगमय्य द्रव्यप्राणभावप्राणयोरुपादानात् / 'संसारि-सिद्धसाधा. रण्यम्' इत्यस्य स्थाने 'संसारि-सिद्धसाधारणम्' इति पाठो युक्तः, तथा सत्येव तस्य 'जीवत्वम् ' इत्यनेनाभेदेनान्वयो घटते। तथा च सिद्ध-संसारिसाधारणजीवत्वाभिधानस्य विचित्रनगमाकूतप्रयुक्तत्वव्यवस्थितौ च / / वयं श्वेताम्बराः / नयान्तरामिमतेन' इत्यस्य स्थाने 'नयान्तराभिमते' इति पाठः सम्यग् , तथा च नयान्तराभिमते नैगमनयाभि. मते, जीवत्वेऽपि सिद्ध-संसारिसाधारणजीवत्वेऽपि, न तु नैव, विप्रतिपद्यामहे विवादमातिष्ठामहे इत्यर्थः / इति एतस्मात् कारणात् / शुद्धाशुद्धन नैगमनयः परसङ्ग्रहसमानाभिप्रायः शुद्धद्रव्यं विषयीकरोतीति शुद्धः, अशुद्धदव्यपाहिव्यवहारसमानाभिप्रायस्त्वशुद्धमपि द्रव्यं विषयीकरोतीत्यशुद्ध इति कृत्वा शुद्धाशुद्धेन / साधारणेति- सिद्ध जीवसाधारणेत्यर्थः / न क्षतिः नक्कचिदस्मदभियुक्तनिर्मितप्रन्थे सिद्ध-संसारिसाधारणजीवत्वप्रतिपादके सत्यपि श्वेताम्बराणामस्माकमेवम्भूत. नवसिद्धस्याजीवत्वं स्वीकुर्वतां हानिः / नैगमनबवैचित्र्यं तदवान्तसभिप्रायवैचित्र्योपदर्शनेन समर्थयति-इयाँस्स्विति / औदयिकभावोपलक्षितं जीपदव्युत्पत्तिनिमित्तजीवनलक्षणौदायिकभावोपलक्षितम् / 'तत्तद्विशेषश्च' इति स्थाने तद्विशेषश्च' इति पाठः सम्यग, नैगमविशेषश्चेति तदर्थः। 'भाववयम्' इत्यस्यानन्तरं 'जीवपदप्रवृत्तिनिमितमभ्युपेति' इत्यनुषज्यते / नेदम इत्यत्र नमो 'विक्षोभावहम्' इत्यनेनान्वयः। इदम अनन्तरमेवोपवर्षितं. मयाभिप्रायबैचित्र्यम् / अस्यैव शिष्यबुद्धिवैशवायोपवर्णनम्-सिवान्तार्णवे नयविकल्पकलोलवैविध्यमिति-सिद्धान्त एच-जैनामम एन, अर्गवः- समुद्रः, तत्र नयस्य - वस्त्वंशप्रात्यभिनायस्थ, यो विकल्प:- नैगमादिप्रकारः, स एव कालोल:- तरजः, तस्व वैचित्यं - नानाप्रभेदस्तदेतत् , तत्संप्लवव्यसनिनां तस्मिन्- निरुक्तसिद्धान्तसमुद्र, संप्लव:-मुहुर्मुहुस्तदन्तर्निविष्टतत्त्वज्ञान